SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ सान्वय भाषांतर ॥१८॥ संवरमुनि !| निर्विकृतिकमाचाम्लमभक्तं विदधन्मुनिः । योगानां शुद्धये योगशुद्धिं नवदिनैर्व्यधात् ॥ ५६ ॥ चरित्रं अन्वयः-योगानां शुद्धये निर्विकृतिक आचाम्लं, अभक्तं नव दिनैः विदधन् मुनिः योगशुद्धिं व्यधात. ॥५६॥ अर्थः-(मनवचन कायाना) योगोनी शुद्धिमाटे नीवी, आंबेल, तथा उपवास एम नव दिवसोसुधी करीने ते संवरमुनिए "योग॥१८॥ शुद्धि' नामनो तप कर्यो. ॥ ५६ ॥ 8| अभक्तमेकाशनकमेकसिक्थकमप्यथ । एकस्थानमेकदत्तिं विकृत्या रहितं ततः ॥ ५७ ॥ | आचाम्लमष्टकवलमित्येकैकस्य कर्मणः। हृतौ तपो व्यधादष्टकर्मसूदनमेव सः ॥ ५८ ॥ युग्मम् ॥ अन्वयः-अथ अभक्तं, एकाशनकं, एकसिक्थकं अपि एक स्थानं, ततः विकृत्या रहितं एकदत्ति, ॥ ५७ ॥ आचाम्ल, अष्टकBI वलं, इति एकैकस्य कर्मणः हतौ स: अष्टकर्मसूदन एव तपः व्यधात्. ॥ ५८॥ युग्मं ॥ अर्थः-वळी उपवास, एकासणु, एकसिक्थ, तथा एकलठाणुं, पछी विगइ रहित नीवीइ, एकदत्ति, ॥५७॥ आंबेल, अने आठ | कोळीया, एम एक एक कर्मना विनाशमाटे ते संवरमुनिए " अष्ट कर्म सूदन" (आठे कर्मोनो नाश करनारो) तप कर्यो. .1५८॥ ज्ञानस्य दर्शनस्यापि चारित्रस्य च सेवनम् । चक्रे निरन्तरं साधुरुपवासैस्त्रिभिस्त्रिभिः ॥ ५९॥ ___ अन्वयः-च साधुः निरंतरं त्रिभिः त्रिभिः उपवासैः ज्ञानस्य, दर्शनस्य, च चारित्रस्य अपि सेवनं चक्रे. ॥ ५९ ॥ ESAUSOSESSES
SR No.022764
Book TitleSamvar Muni Charitram
Original Sutra AuthorN/A
AuthorVardhamansuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1928
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy