SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ संवरमुनि चरित्रं ।। १७ ।। अन्वयः - सद्धर्म चातुर्यः असौ तुर्य षष्ट अष्टमैः तपोभरैः शर आसारैः कर्म पंजरं जर्जरं व्यधात् ।। ५२ ।। अर्थः- उत्तम धर्मनी चतुराइवाळा ते संवरमुनि उपवास छठ तथा अट्टमना तपसमूहरूपी बाणोना वरसादथी कर्मेरूपी पांजरांने खोखरु करवा लाग्या. ।। ५२ ।। पुरिमाधमेकभक्तं नैर्विकृत्यं च कृत्यवित् । आचाम्लमुपवासं च सेवमानः प्रतीन्द्रियम् ॥ ५३ ॥ दिवसैः पञ्चविंशत्या जितेन्द्रियशिरोमणिः । स इन्द्रियजयं नाम तपश्चक्रे यथाविधि ॥ ५४ ॥ युग्मम् ॥ अन्वयः - च प्रति इंद्रियं पुरिमाधं, एकभक्तं, नैर्विकृत्यं, आचाम्लं च उपवासं सेवमानः कृत्यवित् ॥ ५३ ॥ जित इंद्रिय शिरोमणिः सः पंचविंशत्या दिवसै: इंद्रियजयं नाम तपः यथाविधि चक्रे ॥ ५४ ॥ युग्मं || अर्थः- वळी दरेक इंद्रियने अपेक्षीने, पुरिमढ, एकटाणु, नीवी, आंबेल तथा उपवास करता, तथा कार्यने जाणनारा, ॥ ५३ ॥ अने जितेंद्रियोमां शिरोमणि एवा ते संवरमुनिए पचीस दिवसोए "इंद्रियजय" नामनो तप विधिपूर्वक (संपूर्ण) कर्यो . ॥ ५४ ॥ एकभक्तं नैर्विकृत्यमाचाम्लं भक्तवर्जनम् । एवं षोडशभिर्घनैः च कषायजयं व्यधात् ॥ ५५ ॥ अन्वयः - एकभक्तं, नैर्विकृत्यं, आचाम्लं, भक्तवर्जनं, एवं षोडशभिः षत्रैः सः कषायजयं व्यधात्. ॥ ५५ ॥ अर्थः- एकटाणुं, नीवीइ, आंबेल, तथा उपवास, एम शोळ दिवसोसुधी करीने तेणे " कषाय जय " नामनो तप कर्यो. ॥५५ ॥ सान्वय भाषांतर ॥ १७ ॥
SR No.022764
Book TitleSamvar Muni Charitram
Original Sutra AuthorN/A
AuthorVardhamansuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1928
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy