SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ वरमुनि सान्वय भाषांतर अर्थ:-वळी ते संवर साधुए अंतररहित त्रण त्रण उपवासोबडे, ज्ञाननु, दर्शननु अने चारित्रनुं पण आराधन कयु.॥ ५९॥ चरित्रं || शुक्लास्वेकादशीष्वेकादशसंख्यासु सोऽकरोत् । मौनोपवासकरणैः श्रुतदेवोतपः शुभम् ॥६॥ अन्वयः-एकादश संख्यासु शुक्लासु एकादशीसु मौन उपवास करणैः सः शुभं श्रुतदेवी तपः अकरोत. ॥६०॥ ॥१९॥ अर्थः-(वळी ) शुक्ल पक्षनी अग्यार अग्यारसोने दिवसे मौन धारण करवा पूर्वक उपवासो करीने ते संवर मुनिए श्रुतदेवीना आराधननो शुभ तप कर्यो. ॥ ६ ॥ शुक्लपक्षेऽष्टभिरुपवासैराचाम्लपारणैः । दिनैः षोडशभिः सोऽधात्तपः सर्वाङ्गसुन्दरम् ॥ ६१ ॥ अन्वय:-शुक्लपक्षे अष्टभिः उपवासैः, आचाम्ल पारणैः, षोडशभिः दिनैः सः " सर्वांग सुंदरं तपः " अधात्. ॥ ६१॥ | अर्थः-वळी शुक्ल पक्षमा आठ उपवास, तथा ते दरेक उपवासने पारणे आंबेल, एम शोळ दिवसो सुधीमा तेमणे " सर्वांग | सुन्दर" नामनो तप कर्यो. ॥ ६१ ॥ इत्येतत्कृष्णपक्षे तु ग्लानपालनलालसः । सोऽकार्षीद्विषयद्वेषी नीरुक्सिंहाभिधं तपः ॥ ६२ ॥ अन्वयः-तु कृष्णपक्षे इति एतत्, ग्लान पालन लालसः, विषयद्वेषी सः " नीरुक् सिंहामिधं " तपः अकार्षीत् ॥ ६२ । । PI अर्थः-वळी कृष्ण पक्षमा उपर कह्या मुजबज, ग्लान साधुनी वैयावच्छ करवानी इच्छा पूर्वक, विषयोना द्वेषी एवा ते संवरसु. निए"नीरुक सिंह" नामनो तप कयों. ॥ ६ ॥ ॥१९॥ BESAIRAH ESKADES ESSES ASHA
SR No.022764
Book TitleSamvar Muni Charitram
Original Sutra AuthorN/A
AuthorVardhamansuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1928
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy