________________
॥1॥
||3||
(6) एवं जे पंच परमिट्ठि पंचन्नपयप्प ण्हेसु ताई जा जाणित्ता पइवासरं निअमणे धारंति झायंतिअ तेसि दुट्ठतमट्टकम्मविगमा तेलुक्क कप्पटुम्मो, एसो सो परमिट्ठिमंतपवरो विना सुहं सासयं ॥6॥ वृत्तिः एवं जे ? सुगम, नवरं परमेष्ठि (?) परमेष्ठि पञ्चक पदप्रश्नेषु तानि परमेष्ठि पदानि पञ्च ज्ञात्वा निजमनसि धारयन्ति च ध्यायन्ति च, तेषामेव श्री पंचपरमेष्ठि मंत्रः त्रैलोक्य कल्पद्रुमः शाश्वतं सुखं करोत्विति ॥6॥
पंच महा परमिट्ठि संथयं तियसिंद नरिंद नमंसियाण निदट्ट घाय (इ) कम्माण निजिय रिउनिवहाणं नमो नमो जिणवरिंदाणं
तिहुयण सिहरम्मि पय (इ) ट्ठियाण निट्ठवियमलकलंकाणं सासयसुहनिलयाणं नमो नमो सव्वसिद्धाणं
।।2।। पंचविहायार समुद्दपारपत्ताणं गुणमयंकाणं आयरियाणं च तहा नमो नमो नाण सूरीणं
सयल सुओयहि पारंगयाणं उवएस दाण दक्खाणं
निच्चमुवज्झायाणं नमो नमो खविय मोहाणं अइदुद्धराइं पंच विधारंति महव्वयाई जे मुणिणो तियलोय बंधवाणं नमो नमो सव्वसाहूणं
॥5॥ इय पंच महा परमिट्टि संथयं जे कुणंति भावेण पावंति ते अपावा अजिय सुहं निव्वुई अइरा
पंच परमिट्ठि-जयमाला मणुयणाइंद सुरधरिय छत्त तया, पंचकल्लाण सुक्खावलि पत्तया दसणं णाणज्झाणं अणंतं बलं, ते जिणा दिंतु अम्हं वर मंगलं ॥1॥
जेहिं झाणग्गिबाणेहिं अइथड्डयं, जम्म जरा मरण णयरत्तयं दद्वयं
जेहिं पत्तं सिवं सासयं द्वाणयं, ते महादिंतु सिद्धा वरं णाणयं ॥2॥ पंचहायार पंचग्गिसंसाहया, बारसंगाइ सुयजलहिं अवगाहया
-289
॥4॥
॥6॥