________________
वृतिः
: पावाः पापाः पापवन्तस्तेषां नमोदा अहर्षाभवन्ति योगः । जिनानामाज्ञामाचर्य पालयित्वा मुनिः सुखीभवति । समानदीर्घ कारस्य पुनग्रहणम् । मान मोहाववाधन नौ आद्यन्ताक्षर वर्जितौ । किंरुपा णमो इति विपुलधनभरो वर्धते । आयऋतानां लाभ प्राप्तानां रिंपिग् गतौ इति धातौ आयरितामां वा स एवार्थः । विद्यादिभागी भवति नमो नन्ता आचार्याणामिति । स्तम्भनाति नीराद्युपसर्गान् जल जलणाई सोलस पयत्थं आयरिया इति वचनात् ||3||
(4) किं वक्कालं कि इम्मि ? किमु विहरवयं ? कं करित्ताण विन्नू ? आयाणं किं अउव्वं विवुरिअमिह को किं व पडेइ पुव्विं ? कोभावं वेइ ? को वा · हणइ ? अहभरा केरिसाणं जणाणं ? झाइजंतं पयं किं हणइ दुहभरं ? नीलवण्णं तिसंझं ॥4॥ णमो उवज्झायाणं (स्त्रग्धरा / गतागतं द्विर्गतश्च ) वृतिः किं व णं इति वाकयालंकृतौ । विधुरजनस्य भयभीत जनस्य वच ओ इति । उपाध्यायाज्ञा कृत्वा विज्ञो भवति । आयाणं अपूर्वम्, न विद्यते पूर्वः प्रथमो वर्णो यत्र तदपूर्व यणा (याण) मिति, विपरीतं च तत् 'णं' या इतिभवति । अज्झावओ अध्यापकः, ओमिति पूर्वमादौ छात्रान् पाठयति । अभाववाची न इति मोचनं मोको भावाकघ ञिति घञ्, नमोको मुक्तिरित्यर्थः । वज्झायाणं हत्यानां हत्याकरिणां जनानां पापसमूहा 'मरगयभा उवज्झायाणं' इति पदम् ॥4॥
(5) किं सुकखं ? किं गुणडुं ? किमिह रसयरं ? किं हणंतीह वाहा ? धत्रं किं विंति लोआ ? किम वि पभणए वंजणं ? सीअलं किं ? निंदत्थं वेइजीवं कमह जणत्रणो कं व देसं ? जिनिंदा भासते किं पयं जं अणवरयमहो झाणजुग्गं मुणीणं ||5|| णमो लोए सव्वसाहूणं (स्त्रग्धरा, अष्टदल कमलम् )
वृत्ति: : किं सुखं ? न ऋणम् । ऋकारस्याकारे तत् लोपे च सति न ऋणमिति ऋणाभावे सोख्यम् । मुनित्वं श्रामण्य गुणाढ्य्यं 'मौनं सर्वार्थ साधनम् इति वचनात्, मौ (नं वच) ना भावो वा लोणं लवणरसः । (ह) रिणं घ्नन्ति व्याधाः । स ए............. त्य विशेष वणं जलं काननं वा सोण श्वा (ज) न निन्दार्थं जनो ब्रूते एष श्वेति कं वा देशं देशविशेषं जनगणो ब्रूते हूणमिति । जिनेन्द्राः कं पदमुपदिशन्ति यदनवरतं निरंतरं ध्यानयोग्यं मुनीनां नमो लोए सव्वसाहूणं' इति ॥5॥
....
288