SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ४३८ श्रीमहावीरचरित्रम् नूणं मूढो लोओ तम्मइ पुत्तस्स जो निमित्तंमि न मुणइ एवंविहदोससाहणे पयडसत्तुत्तं ।।३।। अन्नाणविलसियमिणं गई अपुत्तस्स जं निवारेंति । इहलोयप्पडिणीओ परलोयसुहो कहं होज्जा? ||४|| नीसेसरज्जसारं एयं जयकुंजरं हणंतेण । कह मह सावेक्खत्तं पुत्तेण पयासियं भणसु? ||५|| ता जह पुव्वं एक्केण रक्खियं खोणिवलयमक्खंडं । रक्खिस्सामि तहेण्डिं, निस्सारह वेरियं एयं ।।६।। नूनं मूढः लोकः ताम्यति पुत्रस्य यः निमित्तम् । न जानाति एवंविधदोषसाधने प्रकटशत्रुत्वम् ।।३।। अज्ञानविलसितम् इदं गतिम् अपुत्रस्य यद् निवारयन्ति । इहलोकप्रत्यनीकः परलोकसुखः कथं भवेत् ।।४।। निःशेषराज्यसारम् एवं जयकुञ्जरं घ्नता। कथं मम सापेक्षत्वं पुत्रेण प्रकाशितं भण? ।।५।। तस्माद् यथा पूर्वम् एकेन रक्षितं क्षोणीवलयम् अखण्डम् । रक्षिस्यामि तथा इदानीं, निस्सारयत वैरिकम् एनम् ।।६।। અહો! લોકો મૂઢ છે કે પુત્રને માટે વિષાદ પામે છે, પરંતુ આવા પ્રકારના દોષ આચરતાં તે સ્પષ્ટ શત્રુરૂપ पने छ, ते 10-15 25 नथी. (3) qणी 'अपुत्रस्य गतिर्नास्ति' सेट अपुत्रीयानी तिनं ४ निवा२५॥ ४२. छ, त तो १५ शान-येष्टा ४ છે. જે આ લોકમાં જ શત્રુરૂપ નીવડે છે, તે પરલોક નિમિત્તે સુખરૂપ કેમ થઈ શકે? (૪) સમસ્ત રાજ્યના સારરૂપ જયકુંજરને હણતાં એ પુત્રે મારી દરકાર શી રાખી? તે તો કહો. (૫) માટે પૂર્વે જેમ મેં એકલાએ પૃથ્વીનું અખંડ રક્ષણ કર્યું, તેમ હવે પણ હું પોતે જ રક્ષણ કરીશ; પરંતુ એ વૈરીને डीढी भू., (७)
SR No.022720
Book TitleMahavir Chariyam Part 02
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy