SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २१६ रे दूयाहम! अइदुट्ठ धिट्ठ पाविट्ठ कत्थ वच्चिहिसि । पेच्छणयरंगभंगं तइया काउं मम समक्खं ? ।।१।। निब्भग्ग! गरुयराउलसेवणओऽविहु पभूयकालेणं । पत्थावापत्थावं न मुणसि किं सिक्खिओ तंसि ? ।।२।। नियजण! वयणविन्नासपमुहगुणवित्थरेण उवहससि । सक्कगुरुंपि विदूकुह! अन्नेव वियड्डिमा तुज्झ ? ।।३।। ता पाव! पावसु फलं सदुठ्ठचेट्ठियतरुस्स दुव्विसहं। सुमरेसु य इट्ठदेवं माऽकयधम्मो धुवं मरसु ||४|| इय भणिऊण तिविट्ठू निडुरमुट्टिप्पहारमुग्गिरिउं । जा हणइ नेव दूयं अयलेणं जंपियं ताव । । ५ । । दूताऽधम! अतिदुष्ट! धृष्ट! पापिष्ठ! कुत्र व्रजिष्यसि । प्रेक्षणकरङ्गभङ्गं तदा कृत्वा मम समक्षम्? ।।१।। श्रीमहावीरचरित्रम् निर्भग! गुरुकराजकुलसेवनतः अपि खलु प्रभूतकालेन । प्रस्तावाऽप्रस्तावं न जानासि किं शिक्षितः त्वम् असि ? ।।२।। नीचजन! वचनविन्यासप्रमुखगुणविस्तारेण उपहससि । शक्रगुरुमपि विद्वत्कुथ! अन्या एव विदग्धता तव ! ।। ३ ।। तस्मात् पाप! प्राप्नुहि फलं स्वदुष्टचेष्टिततरोः दुर्विसहम् । स्मर च इष्टदेवं मा अकृतधर्मः ध्रुवं म्रियस्व । ।४ ।। इति भणित्वा त्रिपृष्ठः निष्ठुरमुष्टिप्रहारम् उद्गीर्य | यावद् हन्ति नैव दूतमचलेन जल्पितं तावत् ।।५।। ‘હે અધમ દૂત! અરે ધૃષ્ટ! દુષ્ટ! પાપિષ્ટ! તે વખતે મારી સમક્ષ નાટકના રંગનો ભંગ કરીને તું હવે ક્યાં भवानी छे? (१) હે નિર્ભાગી! લાંબો વખત મોટા રાજાની સેવા કરવા છતાં તું પ્રસ્તાવ-પ્રસંગ કે અપ્રસ્તાવને જાણતો નથી. तुं शुं शीथ्यो छे ? (२) હે નીચ! વચન-વિન્યાસ-રચનાપ્રમુખ ગુણના વિસ્તારથી તું બૃહસ્પતિને પણ હસી કાઢે છે તે અધમ પંડિત! તારી ચતુરાઇ કંઇ જુદા જ પ્રકારની છે., (૩) માટે હે પાપી! તું તારા દુષ્ટ આચરણનું અસહ્ય ફળ અનુભવી લે, હવે ઇષ્ટદેવને યાદ કરી લે, કારણકે ધર્મ
SR No.022719
Book TitleMahavir Chariyam Part 01
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy