SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १९१ तृतीयः प्रस्तावः य सा गहिया सिंगेसु गावी पडाइयव्व भमाडिया सीसोवरिं पक्खित्ता य धरणीए | भणिया य ते, जहा-रे रे दुरायारा! दुरुम्मुक्कपरक्कमा, हीणा, सव्वसो य विरहिया मं उवहसह, न मुणह जहा दुब्बलस्सऽवि पंचाणणस्स सिगालसहस्सेहिवि न लंघिज्जइ परक्कमो, सुलहुयस्सवि विहंगरायस्स न तीरइ सोढुं भुयंगमेहिं चडुलचंचुप्पहारो। तहा जइविहु निठुरतवकम्मकिसियकाओ वियाणिओऽहमिह । तहवि न रे! तुम्हाणं लक्खेणवि अत्थि मम गणणा ||१|| रे पिसियपोसिया! विउसदूसिया! किं परेण भणिएण?| अच्छिपडियावि तुम्हे न कुणह मे किंपि परियावं ।।२।। वीर्यम् । धावित्वा च सा गृहीता शृङ्गाभ्यां गौः, पताकाः इव भ्रामिता शीर्षोपरि, प्रक्षिप्ता च धरण्याम् । भणिताश्च ते, यथा-रे रे दुराचाराः! दुराचाराः!, दूरोन्मुक्तपराक्रमाः, हीनाः, सर्वतश्च विरहिताः, माम् उपहसत, न जानीत यथा दुर्बलस्याऽपि पञ्चाननस्य शृगालसहस्रैः अपि न लध्यते पराक्रमः, सुलघोः अपि विहङ्गराजस्य न शक्यते सोढुं भुजङ्गः चटुलचञ्चुप्रहारः । तथा - यद्यपि खलु निष्ठुरतपःकर्मकृशकायः विज्ञातः अहमत्र । तथापि न रे! युष्माकं लक्षेणाऽपि अस्ति मम गणना ।।१।। रे पिशितपोषिता! विद्वद्दषिताः! किं परेण भणितेन?। अक्षिपतिता अपि यूयं न कुरुत मम किमपि परितापम् ।।२।। અરે! દુરાચારીઓ! પરાક્રમ વિનાના, હીન અને સર્વરીતે નાલાયક' તમે મારી મશ્કરી કરો છો, પરંતુ તમે જાણતા નથી કે દુર્બળ પણ સિંહના પરાક્રમને હજારો શિયાળીયા પણ ઓળંગી શકતા નથી, બાળ ગરુડના કોમળ ચંચમહારને પણ સર્પો સહન કરી શકતા નથી, દુષ્કર તપોવિધાનથી જો કે તમે મને અત્યારે દુર્બળ સમજો છો, તથાપિ તમારા જેવા લાખો પુરુષો પણ મારી तुलनामा न मावी श. (१) ' અરે! માત્ર માંસ = શરીર વડે પોષાયેલા (= તગડા) અને વિદ્વાનો વડે નિંદાયેલા તમને વધારે કહેવાથી શું? નજરે ચડ્યા છતાં તમે મને જરાપણ સંતાપ પમાડી શકો તેમ નથી' (૨)
SR No.022719
Book TitleMahavir Chariyam Part 01
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy