SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ ૧૫૯ સ-૧૨ मयापि परिचर्या त्वां नीत्वा गेहे करिष्यसि । अपरा अपि किंकर्यः, सेविष्यंते पदौ तव ॥७०॥ श्रुत्वेति सत्यभामाया, वचनं सा कुमारिका । दर्शयंती जगादाथ, कृत्रिमं प्रेम तां प्रति ॥ ७१ ॥ मुरारिः पृथिवीनाथः, श्वशुरो यदि मे भवेत् । श्वश्रूस्त्वं पट्टराज्यस्य, भूरि भाग्यं तदा मम । इति तस्या वचः श्रुत्वा, सार्धमादाय तां तदां । प्रापयद्भुवनं भामा, कत्य स्वार्थो हि न प्रियः । निकेतने समानीय, सत्या तां च कुमारिकां । ददौ भूषणवस्त्राणि तस्यै संमदसंयुता ॥ ७४ ॥ तत्रेति तिष्ठति कामं, कन्यारूपेण सांबकः । तावद्वने समायातो, वसंतः सकलप्रियः ॥ ७५ ॥ वृक्षाणामपि भृंगाणां, कामिनीनां च कामिनां । छायापरागकामानां दायकोऽयं प्रियोऽभवत् । द्वेधापि शाखिनां छायां, पौरलोका विलोकितुं । गता भूपतिभिः साकं, कांता आदाय केलये । तत्र काश्चन गायंति, नार्यो नृत्यंति काश्चन । निशम्य मधुरं गीतं, सुभानुविह्वलोऽभवत् ॥७८ कामप्रचंडबाणेन, मार्यमाणः सुभानुकः । स्खलद्गतिस्ततो मूर्छा - मूर्च्छितः पतितः क्षितौ ॥७९॥ सुसीमैः कदलीपत्र - वातै कृत्वा सचेतनं । गेहं तमानयन् यत्नात् परं स प्राप नो सुखं ॥८०॥ पंचबाणस्य बाणन, पीडितं तं निजांगजं । दृष्ट्वा व्यचितयद् भामा, विवाहायोचितो ह्ययं ॥ तो मंत्रिण आहूय, सत्या तेषां पुरो जगौ । भवंतो मायया गत्वा, कन्यां पश्यंतु सत्वरं ॥ ८२ ॥ आगच्छत तथा यूयं यथा वेत्ति न कश्चन । लोकेऽपि किंवदंती स्या- न्नात्र विवाहमेलिका । ८३ । तेऽपि स्वस्वामिनीवाक्य – मंगीकृत्य ततोऽचलन् । तयापि प्रेषिता कन्या, रहोवृत्त्या घने वने । समेताः सचिवा यावत्तावल्लोकैरबुध्यत । सुभानुककुमारस्य, विवाहो मिलितोऽधुना ॥ ८५ ॥ सत्यभामापि मत्तेभमारुह्य कामभीतितः । समानेतुं कनी सर्व - समक्षं सन्मुखं गता ॥८६॥ स्थापयित्वा निजोत्संगे, महोत्सवैश्चतुः पथे । मिलित्वा समुदायेन, सानीता निजमंदिरे ॥८७॥ तोल्यां समानीय, स्थापितान्यनिकेतने । जातायां लग्नवेलायां, वरस्तोरणमागतः । ८८ । तस्य सुवासिनीस्त्रीभिः कृतो मांगलिको विधिः । करग्रहणकाले च साऽभवद् वृद्धरूपभाक् । चपेटैराहतस्तेन रूपेण भयकारिणा । पपात पृथिवीपीठे, सुभानुर्भानुसोदरः ॥ ९० ॥ भामाया येऽभवन् भृत्याः, पातयित्वा च तानपि । हसन् समागतः सांबः पुरुषोत्तमपर्षदि ।९१ | 6 એક વખત સત્યભામા ફરવા માટે વનમાં ગઈ. ત્યાં અતિ રૂપવતી એક સુંદર કન્યાને જોઇ. જોઈ ને આશ્ચય પામેલી સત્યભામા વિચારે છે:− · અહા! આ વનમાં આવી સુંદર કન્યા કયાંથી આવી હશે ? કાઈ વિદ્યાધરપુત્રી કે કોઈ દેવાંગના અથવા પાતાલ સુંદરી કે કેાઈ રાજકન્યા હશે?' આ પ્રમાણે વિચારતી સત્યભામાએ વિસ્વર નયનવાળી કન્યાને પૂછ્યું: ‘ પુત્રી, આ વનના એકાંત સ્થળમાં તું એકાકી કયાંથી આવી છે?' કન્યાએ કહ્યું:-‘ માતા, હું રાજાની પુત્રી છું. બાલપણથી જ મારા મામાએ મને પેાતાને ત્યાં રાખી. મામાને ત્યાં વર્ષો સુધી રહી. યૌવનવયમાં આવવાથી વિવાહ માટે મારા પિતા મને લેવા માટે આવ્યા. મામાએ પણ ઘણી સામગ્રી સહિત પિતા સાથે મને માકલી. પિતાની સાથે સુંદર એવી શિખિકા ( પાલખી)માં બેસીને
SR No.022712
Book TitleShamb Pradyumna Charitra Part 02
Original Sutra AuthorN/A
AuthorSulochanashreeji
PublisherAmitbhai S Mehta
Publication Year1990
Total Pages294
LanguageGujarati
ClassificationBook_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy