SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ सर्ग-६ ૨૫૩ यो धर्मोऽस्ति गृहस्थानां, सुकरः पालनाय सः । सम्यक्त्वं प्रथमं तत्रार्हद्गुरुधर्मगोचरम् ।।८१ ॥ अणुव्रतानि पंचापि, त्रीणि गुणव्रतानि च । शिक्षात्रतानि चत्वारी - ति द्वादशत्रताम्यपि ॥ ८२ ॥ द्वाविंशतिरभक्ष्याणि, वर्जनीयानि नित्यशः । वर्जनीयाश्च द्वाशि - दनंतकायकाः पुनः ||८३ || तत्र मद्यं मधु मांस, नवनीतं विशेषतः । रजनीभोजनं स्याज्यं, परस्त्रीगमनं पुनः ||८४|| स्वयं पाणिगृहीतायां, स्नेहवत्यामपि स्त्रियां | पुंसा कामातुरेणापि विवर्ज्य मैथुनं दिवा ॥ ८५ ॥ सूक्ष्मबादरजीवानां, स्थानं संधानकं भवेत् । वर्जनीयं ततः पाप - भीरुणा च विवेकिना ||८६ ॥ दीनानाथजने देयं दानं सन्मानपूर्वकं । पालनीयं यथाशक्ति, शीलं निर्मलताकरं ॥८७॥ विधातव्यं दश प्रत्याख्यानमध्यात्तपो वरं । संसारानित्यतां ध्यायन्, भावयेद् भावनां भवी ॥८८॥ देवतार्चनं गुरुसेवा, तपः स्वाध्यायसंयमौ । दानमेवं च कर्माणि, पट् कर्तव्यान्यहर्निशं ॥ ८९ ॥ क्रोघो मानो महामाया, लोभः क्षोभविवर्जितः । विपक्षा इव चत्वारः, एते वर्ज्या विदूरतः ॥ ९० ॥ षट्सु जीवनिकायेषु, रक्षा कार्यात्मजीववत् । परोपकारिता चिंत्या, विद्वेषिषु जनेष्वपि ॥ ९१ ॥ इति श्रीजिनराजोक्तो, धर्मः कर्मविमर्दकः । संसारैकसमुद्धार – कारणं वर्तते भुवि ॥९२॥ धनो घनो राशि - भस्मसात्क्रियतेऽग्निना । तथैकशः कृतेनापि धर्मेण क्षिप्यते तमः माहात्म्यमिति धर्मस्य, मत्वा कठिनकर्मभित् । उद्यमः सर्वदा कार्ये युवाभ्यां धर्म एव च ॥ ९४ ॥ मुनिवाक्यं समाकर्ण्य, तौ द्वावपि सहोदरौ । व्रतानि द्वादशाधातां, सम्यक्तवादीनि भावतः ॥ ९५ ॥ स्वीकृताधर्मौ तौ विज्ञाय स्वांगजी हृदि । पितृभ्यामपि धर्मः स, स्वीचक्रे करुणामयः ॥ ९६ ॥ जैनधर्ममहारत्नं, विप्रवंशेऽतिदुर्लभं । मन्वानौ तत्समासाद्य, सतातौ तौ गतौ मुदं ॥ ९७॥ धर्मरत्नं यतेः पार्श्वाद्, गृहीत्वा तौ त्रयीमुखौ । तस्य क्रमौ नमस्कृत्य, जग्मतुर्निलयं निजं ॥ ९८ ॥ केनचित्स्तूयमानौ तौ निद्यमानौ च केनचित् । अध्वन्यगच्छतां भूरि-कुटुंब पितृसंयुतौ ।। ९९ ।। पितृभ्यां सार्घमागत्य, क्रमात्तौ च द्विजांगजौ । व्रतानि पालयंतौ च धर्मासक्तौ बभूवतुः ॥ १०० ॥ ||९३ || સંસાર ભ્રમણથી ભય પામેલા, પાપથી ધ્રુજી ઉઠેલા અને ધર્માંના અથી' એવા ખંતે બ્રાહ્મણાને જાણીને ગુરૂ ભગવતે તે અનેને જિનેશ્વર ભગવતે પ્રરૂપેલે ધમ' કહ્યો. ‘'જ્ઞ જિનેશ્વર ભગવતે સાધુધમ' અને શ્રાવકધમ એમ એ પ્રકારે ધમ બતાવ્યા છે. સાધુ ધમ માં પાંચ મહાવ્રતેનુ' મન, વચન, કાયાથી પાલન કરવાનું હ્રાય છે, દુષ્કર એવા સાધુ ધનુ તે। શ્રીર વીર એવા સત્ત્વશાળી મનુષ્યે જ પાલન કરી શકે છે. અને શ્રાવકધમ ગૃહસ્થાને પાલન કે વામાં સુર ઢાય છે, તે આ પ્રમાણે-દેવ ગુરૂ અને ધર્મ-આ તત્ત્વત્રયી પ્રત્યે વિહડ શ્રદ્ધા રાખવી, તેને સમ્યક્ત્વ કહેવાય, તે સમૂલ ખારવ્રત-(પાંચ અણુવ્રત, ત્રણ ગુણવ્રત અને ચાર શિક્ષાવ્રત)નુ પાલન કરવાનુ હોય છે. સાથે સાથે ગૃહસ્થને ખાવીશ
SR No.022711
Book TitleShamb Pradyumna Charitra Part 01
Original Sutra AuthorN/A
AuthorSulochanashreeji
PublisherAmitbhai S Mehta
Publication Year1988
Total Pages322
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy