SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ (२१६) ८३ 1 जाणामि’ । तीए भणियं ' अच्छंतु ताव इमे पत्त - सबरया, भणसु ता उवरोहेणं पुरिस-लक्खणं' ति । कुमारेण भणियं 'किं वित्थरओ कहेमि, किं संखेवओ' त्ति । तीए भणियं ‘केत्तियं वित्थरओ संखेवओ वा' । कुमारेण भणियं ‘वित्थरओ लक्खप्पमाणं, संखेवओ परिहायमाणं जाव सहस्सं सयं सिलोगं 5 वा' । तीए भणियं 'संखेवओ साहसु' । तेण भणियं । 3 गतेर्धन्यतरो वर्णः वर्णाद्धन्यतरः स्वरः । 7 स्वराद्धन्यतरं सत्त्वं सर्वं सत्त्वे प्रतिष्ठितम् ।। एस संखेवो' त्ति । 9 (२१६) भणियं च तीए ईसि विहसिऊण 'कुमार, एस अइसंखेवो, सक्कयं च एयं, ता मणयं वित्थरेण भणसु पायएणं 'ति । तेण भणियं 'जइ एवं ता 11 णिसुणसु । अवि य । पुव्व-कय-कम्म- रइयं सुहं च दुक्खं च जायए देहे । 17 तत्थ वि य लक्खणाइं तेणेमाई णिसाह || अंगाइँ उवंगाई अंगोवंगाइँ तिण्णि देहम्मि । 15 ताणं सुहमसुहं वा लक्खणमिणमो णिसामेहि ।। लक्खिज्जइ जेण सुहं दुक्खं च णराण दिट्ठि - मेत्ताणं । तं लक्खणं ति भणियं सव्वेसु वि होइ जीवेसु ।। रत्तं सिणिद्ध-मउयं पाय -तलं जस्स होइ पुरिसस्स । ण य सेयणं ण वंकं सो राया हो पुहईए ।। ससि-सूर-वज्ज-चक्कंकुसे य संखं च होज्ज छत्तं वा । अह वुड्ढ-सिणिद्धाओ रेहाओ होंति णरवइणो ।। भिण्णा संपुण्णा वा संखाई देंति पच्छिमा भोगा 19 13 21 1) J तीअ, P ता for ताव. 2) J लक्खणं च त्ति. 3) J वित्थरतो, J संखेवतो, J तीअ भणिअं, J वित्थरं for वित्थरओ. 4) P जाय for जाव. 5) J तीअ. 6) P गतेर्द्धन्य॰. J P वर्ष्णः (वर्णो ), JP वर्णाद्धन्यतरः 7) JP सत्वं, P सत्वे प्रतिष्ठितमिति. 8) J संखेवओं. 9) Padds सि before ईसि. 10) J inter. एअं & च, J adds एअं before ता. 12) J असुहं च for दुक्खं च. 13) J एणि इमाई for तेणेमाई, J णिसामेहि. 14) J उवंगाइ य अंगो० . 18 ) P रत्तसिद्धिं, P होंति for होइ. 20) P होइ for होज्ज. 21) P वुड्ढि . 22) P संखाई.
SR No.022708
Book TitleKuvalaymala Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy