SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ८२ 1 (२१५) अवरोप्पर - सीविय कोलउल-कालयक्कं दाहिण - हत्थम्मि दीहरं कंडं । प-पत्त-वक्कलुक्केर-परिहणयं 3 वामे कयंत - भुय - दंड - सच्छहं धणुयरं धरियं ।। तस्स य सबर-जुवाणस्स पासम्म केरिसा वर - जुवाणिया । अवि य । I 5 ति । अवि य । बहु-मुत्ताहल-रुइरा चंदण-गय-दंत-वावडा सुयणू । सिय-चारु - चमर - सोहा सबरी णयरी अयोज्झ व्व ॥ 7 उवसप्पिऊण य तेहिं कओ पणामो रायउत्तस्स एणियाए कीरस्स य । णिसण्णा य एक्कम्मि दूर-सिलायलम्मि । पुच्छिया य एणियाए सरीर-कुसल-वट्टमाणी 9 साहिया य तेहिं पणउत्तमंगेहिं, ण उण वायाए । णिक्खित्तं च तं कालवट्ठ धरणीए । सुहासणत्था जाया । कुमारेण य असंभावणीय- रूव - र -सोहा-विरुद्ध11 सबर-वेस-कोऊहलुप्फुल्ल- लोयण-जुयलेण य णियच्छियं पायग्गाओ जाव सिहग्गं ति । चिंतियं च हियएण । अवि य, 13 एक्कस्स देहि विहवं रूवं अण्णस्स भोइणो अण्णे । हय देव्व साहसु फुडं कोडिल्लं कत्थ ते घडियं ।। 15 ता धिरत्थु भावस्स । ण कज्जं लक्खणेहिं । विहडियाइं लक्खणाई, अप्पमाणाइं सत्थाई, असारीकया गुणा, अकारणं वेसायारो, सव्वा सव्वं विवरीयं । 17 अण्णहा कत्थ इमं रूवं लक्खण - वंजण-भूसियं, कत्थ वा इमं इयर - पुरिसविरुद्धं पत्तं सबरत्तणं ति चिंतयंतेण भणियं 'एणिए, के उण इमे' त्ति । एणियाए 19 भणियं ‘कुमार, एए पत्त - सबरया, एत्थ वणे णिवसंति, अणुदिणं च पेच्छामि इमे एत्थ पएसे' । तओ कुमारेण भणियं 'एणिए, ण होंति इमे पत्त - सबरय ' 21 त्ति । तीए भणियं 'कुमार, कहं भणसि' । 'भणामि समुद्द - सत्थ - लक्खणेणं' ति । तीए भणियं ‘किं सामुद्द कुमारस्स परिणयं । तेण भणियं किंचि 3) P वाम. 4) P वरजुयाणिय. 5) P सुयणु. 6) J अयोज्झ. 7) P य तहिं, P om. य. 9) J पणयुत्तमंगेहिं, J om. तं. 11) J लोअणुजुअलेण. 12) P सिरगं. 13) P देइ, P ख्यं. 14) J देव, P कोहेल्लं, J ए for ते, J पढिमं P पडियं. 15) P स्वस्स for भावस्स, J कुलुणेहिं for लक्खणेहिं, J उप्पमाणाई. 17 ) J रूवंजणभूसिअं. 18) (पत्तसबरत्तणं). 19) P एते for एए. 20) J पत्तसबरे त्ति P पत्तस्सवरय त्ति. 21 ) J तीअ for तीए, P adds सा before समुद्द, Pom. सत्थ, P लक्खणेहि त्ति. 22 ) J तीअ, J परिइअं for परिणयं.
SR No.022708
Book TitleKuvalaymala Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy