________________
૨૪
वच्छिष्योऽभद् गुणजननिधिस्फारविस्तारकारी, सद्वत्तागर सुवचनसुधावर्षकः शान्तमूर्तिः । शानायोतो निविडतमसा नायकस्तापहारी, हांधायी भविककुमुदे वृद्धिचन्द्रो मुनीन्दुः॥९॥ शियोचमा विजयधर्ममुनीश्वराऽस्य, " जैनेन्द्रशासननमस्तरणिर्बभूव । लुप्ता तमस्तविरनेन यथाऽत्र देशे,
ज्ञानप्रकाशविभवेन तथा परत्र ॥ १०॥ काश्यां पुर्या विशाला विविधविषयकज्ञानदानाप येन, अविल्याता गृहीत्वा शममतुलमपि स्थापिता पाठवाला। प्रामे श्रीपादलिप्तेऽप्युल्गुरुकुलमारब्धमादौ तथाऽद्रौ, देवौकस्तदाख्ये निजमहिमवशाद् वारिताऽऽयातना च ॥ ११ ॥
यस्यातिविस्मयकरान् प्रतिभापटुत्ववैदुष्यधैर्यमुनितादिगुणान् समीक्ष्य । काशीनृपः सह बुधैर्विविधप्रदेश
दत्ते स्म परिपदवी महत्ताऽऽदरेण ॥ १२ ॥ (त्रिमिविशेषकम् ) तदीयशिष्यो विबुधो महात्मा, यः शान्तमूर्तिः प्रथितः पृथिव्याम् । माधिलालेखसुसंग्रहं च, व्यधात् पुरातत्वसुधपूर्वम् ॥ १३ ॥
भामू-शंखेश्वरमहातीर्थयोर्येन वर्णनम् । - भावालप्राज्ञबोधार्थमितिवृत्तेन गुम्फितम् ॥ १४ ॥
अन्येऽपि येन रचिता बहवः प्रबन्धा, सिन्धून् पुनर्विहरता प्रतिबाध्य लोकान् । हिंसासुरादि विनिवारितमुप्रपापं, जीयाज्जयन्तविजयः स गुरुर्मदीया ॥१५॥ जर्मनीराष्ट्रीया प्राज्ञा क्राउझे नाम विभती। अमेरिकादेशीयाऽपि जोन्सनाभिधविदुषी ॥ १६ ॥