SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ ૧૫૬ જૈન ઇતિહાસની ઝલક एकाहनिष्पन्न महाप्रबन्धः श्रीसिद्धराजप्रतिपन्नबन्धुः । श्रीपालनामा कविचक्रवर्ती प्रशस्तिमेतामकरोत्प्रशस्ताम् ॥ એમાંથી કેટલાક શ્લેાકેા તેા પ્રાસાદિક કાવ્યાના નમૂનારૂપે કેટલાક ગ્રંથકારોએ ટાંકેલા છે. જહુણ કવિની મુક્તિયુક્તાવલીમાં નીચે મુજબ બે શ્લોકા એ કવિરાજને નામે ચડેલા છે:— नेयं चूतलता विराजति धनुर्लेखा स्थितेयं पुरो नासौ गुञ्जति भृङ्गपद्धतिरियं मौर्वी टणत्कारिणी | नैते नूतनपल्लवाः स्मरभटस्यामी स्फुटं मार्गणाः शोणास्तत्क्षण भिन्नपान्थहृदय प्रस्यन्दिभिः शोणितः || पच्यन्ते स्थलचारिणः क्षितिरजस्यङ्गारभूयङ्गतैः कथ्यन्ते जलजन्तवः प्रतिनदं तापोल्बणैर्वारिभिः T: 1 भृज्यन्ते खचराः खरातपशिखापुत्रे तदेभिर्दिनै स्पाकः क्रियते दिनेशनियमा. ..ध्रुवम् ॥ સહસ્રલિંગ અથવા દુર્લભસરોવરનુ` પ્રશસ્તિકાવ્ય કવિરાજે કરેલું, તેમાંથી બે શ્લોકા મેરુતુંગાચાર્યે પેાતાના પ્રબન્ધચિન્તામણિમાં ઉદ્ધૃત छे: ........ न मानसे माद्यति मानसं मे पम्पा न सम्पादयति प्रमोदम् । अच्छोदकाच्छोदकमत्र सारं विराजते कीर्तितसिद्धभर्तुः ॥ कोशेनापि युतं दलैरुपचितं नोच्छेत्तुमेतत्क्षमं स्वस्यापि स्फुटकण्टकव्यतिकरं पुंस्त्वं च धत्ते न हि । एकोऽप्येष करोति कोशरहितो निष्कण्टकं भूतलम् मत्वैवं कमला विहाय कमलं यस्यासिमाशिश्रियत् ॥
SR No.022671
Book TitleJain Itihasni Zalak
Original Sutra AuthorN/A
AuthorJinvijay, Ratilal D Desai
PublisherGurjar Granthratna Karyalay
Publication Year1966
Total Pages214
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy