SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ [१०] असाद्य वै विसनचन्द्रपदाब्जशोत छायासुखं सुरुचिरं चिरमन्ननूच्च ॥७॥ ___ शार्दूल वात्माराममुनीशसुन्दरकृपानीरोर्मिसंक्षालितस्वान्तस्यास्य मुनेर्जिनप्रतिकृतौ श्रद्धा प्रवृद्धाऽजवत् । एतं स्थानकवासिवृन्दममखाध्वानं निनीषुः परम् तद्वेषोद्वहनेन तानुपदिशन्तत्र न्यवात्सीदसौ ॥३॥ व्यामोहप्रसरावरोधनविधौ दक्षाः विशुझाः कथाः पीयूषप्रसराः श्रुतेहितकराः वैराग्यजावोज्ज्वलाः । पायं पापमसौ दयादमशमाम्नोधेरोराननात् चातुर्मास्यमनीनयद्रुततरं मोदेन रामस्सुधीः॥३०॥ मालिनी० तदनु विसनचन्द्रः प्रार्थितः संयमाय प्रणतिविनतिपूर्ण रामलालेन जूयः । शुजदिनमनुचिन्त्य स्फारशृङ्गारपूर्ण महितमहमवाक्षात् श्रावकान्संविधातुम् ॥
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy