SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ [९] संसेव्याय दिगणवं पत्नजिद्वादै विवस्वान्यथा गाम्जीर्यादिगुणोज्ज्वलोऽयमतरत्स्वरूपेषु वर्षेषु हि पृथ्वी० धनार्जनविचिन्तनं हृदयरोपिताशावनम् वृथा चरणशातनं खलकदर्यसंसेवनम् । सदा व्यसनशोचनं प्रियवियोगदीनाननम् ह्यतीतजिनशासनं यतिमतं न मे रोचते मालिनो० अहह सहजमोहे माविलासप्रपञ्चे हृदयमतिनिमग्नं त्यागिनाम्नाममीषाम् । तदहमिह विहर्तु पङ्किले चेद्यतिष्ये स्वहितमहितकृत्यान्नूनमावर्जितः स्याम् ___ वसन्त इत्थं विचिन्त्यः मतिमान्स विहृत्य तस्मात् जीरापुरं धनिगणैर्बहुधा परीतम्।
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy