SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ [११] पञ्चचामर० ध्वनन्मृदङ्गकालैः प्रवृत्तकीर्तिपाठकः . . प्रकृष्टसेवकवजैः प्रहृष्टनक्तमएडलैः। मुनीन्द्रवृन्दमएिमतः पुरस्थितैरधिष्ठितः चचाल चारुचर्चितः तदीयसंयमोत्सवः॥३॥ __ मालिनी मधुपविवृतकुम्ने न्यस्तसिन्दूररेणो । कनककलितघण्टे किंकिणीशोजिकए । श्रवणयुगलचञ्चचामरे मेघतुल्ये मदकलकरिपृष्ठे वाजते रामलालः ॥३३॥ धवल कुसुमजास्ववस्त्रकस्योपरिष्टात् कनकमणिविजूषाः जूषयन्ति स्म देहम् । वहुधनपरिपूर्णात्पात्रतो याचकान्तः प्रचलति करिपृष्ठं राजयन्प्रोणयंश्च ॥३४॥ शार्दूल. प्रव्रज्योचितसाधनेद्धकनकस्थालीसमुद्भासिताः पीनोत्तुङ्गपयोधराः परिखसत्संपूर्णचन्द्राननाः ।
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy