SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ३ सर्गः] चन्द्रप्रभचरितम् | गन्धान्धषट्चरण चुम्बितपद्मयुग्मामम्भोजिनीमनुचकार चकोरचक्षुः ॥ ६४ ॥ सर्पत्कुचद्वयविपाण्डुरतागुणेन हारो हतद्युतिरिवास्य मुखे चकार । संघर्षणेन मलयोजनिकां कुतोऽपि निर्मत्सरो हि विरल गुणिनां गुणेषु ॥ ६५ ॥ जृम्भाभवत्सततसंनिहिता सखीव नान्तं मुमोच वरमित्रमिवालसत्वम् । लज्जाभरः सममगादुदरेण वृद्धि मभ्युद्यमः सह ननाश बलित्रयेण ॥ ६६ ॥ नीलोत्पलानि निजया विजितानि ताव त्कान्त्या ं मया सह जयासह पुण्डरीकैः । स्पर्धेऽधुनान्वहमितीव विचिन्त्य तस्या नेत्रद्वयं धवलतामगमत्कृशाङ्गयाः ॥ ६७ ॥ गर्भस्थितस्य जननान्तरबीजबन्धं बालस्य तस्य वचनेन विना वैदन्ति । तस्याः शिरीषसुकुमारतनोर्बभूवु रेकान्ततोऽपि जिनपूजनदौर्हृदानि ॥ ६८ ॥ प्राप्ते प्रसूतिसमयेऽथ तिथौ शुभायामुच्चस्थितेषु सकलेषु शुभग्रहेषु । सा भावितीर्थकरमुज्ज्वलदेहदीप्ति प्रध्वंसितान्धतमसं सुषुवे कुमारम् ॥ ६९ ॥ शुभ्रं नभोऽभवदैभीषुमतीव तस्मि - नभ्युद्गते परमधामनिधानभूते । लक्ष्मीः सरःकमलिनी सहसाभ्यनन्द दाशाङ्गना मलिनिमापगमाद्विरेजुः ॥ ७० ॥ १. स्पर्धया. २. समीपम्. ३. अभ्यसूये. ४. ब्रुवाणानि. ५. सूर्ये. ३३
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy