________________
३ सर्गः]
चन्द्रप्रभचरितम् |
गन्धान्धषट्चरण चुम्बितपद्मयुग्मामम्भोजिनीमनुचकार चकोरचक्षुः ॥ ६४ ॥ सर्पत्कुचद्वयविपाण्डुरतागुणेन
हारो हतद्युतिरिवास्य मुखे चकार । संघर्षणेन मलयोजनिकां कुतोऽपि
निर्मत्सरो हि विरल गुणिनां गुणेषु ॥ ६५ ॥ जृम्भाभवत्सततसंनिहिता सखीव
नान्तं मुमोच वरमित्रमिवालसत्वम् । लज्जाभरः सममगादुदरेण वृद्धि
मभ्युद्यमः सह ननाश बलित्रयेण ॥ ६६ ॥ नीलोत्पलानि निजया विजितानि ताव
त्कान्त्या ं मया सह जयासह पुण्डरीकैः । स्पर्धेऽधुनान्वहमितीव विचिन्त्य तस्या
नेत्रद्वयं धवलतामगमत्कृशाङ्गयाः ॥ ६७ ॥ गर्भस्थितस्य जननान्तरबीजबन्धं
बालस्य तस्य वचनेन विना वैदन्ति । तस्याः शिरीषसुकुमारतनोर्बभूवु
रेकान्ततोऽपि जिनपूजनदौर्हृदानि ॥ ६८ ॥ प्राप्ते प्रसूतिसमयेऽथ तिथौ शुभायामुच्चस्थितेषु सकलेषु शुभग्रहेषु । सा भावितीर्थकरमुज्ज्वलदेहदीप्ति
प्रध्वंसितान्धतमसं सुषुवे कुमारम् ॥ ६९ ॥ शुभ्रं नभोऽभवदैभीषुमतीव तस्मि - नभ्युद्गते परमधामनिधानभूते । लक्ष्मीः सरःकमलिनी सहसाभ्यनन्द
दाशाङ्गना मलिनिमापगमाद्विरेजुः ॥ ७० ॥
१. स्पर्धया. २. समीपम्. ३. अभ्यसूये. ४. ब्रुवाणानि. ५. सूर्ये.
३३