SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ सर , काव्यमाला । मज्जपुरंघ्रिधम्मिल्लगलदुज्वलमल्लिका । .... : यत्र तारकितेव द्यौः सर्वतो भाति खातिका ॥ १३७ ।। .(पञ्चभिः कुलकम् ) तीक्ष्णत्वं केवलं यत्र बोधे न वचने नृणाम् । कठिनत्वं कुचद्वन्द्वे कामिनीनां न मानसे ॥ १३८ ।। भङ्गः कुचेषु नारीणां व्रतेषु न तपखिनाम् । विरसत्वं कुकाव्येषु मिथुनेषु न कामिनाम् ॥ १३९ ।। विरोधः पञ्जरेष्वेव न मनःसु महात्मनाम् । नाभिष्वेव च नीचत्वं नाचारेषु कुटुम्बिनाम् ॥ १४० ॥ प्रकारपरिखावप्रैः परितः परिवेष्टितम् । परिवेषत्रयान्वीतचन्द्रवद्यद्विराजते ॥ १४१ ॥ प्रसिद्धेनाविरुद्धेन मानेनाव्यभिचारिणा । वणिजस्तार्किकाश्चापि यत्र वस्तु प्रैमिन्वते ।। १४२ ।। वापीवनायतनसौधतडागरम्य ___ वर्गाभिभाविविभवोदयवर्धमानम् । शक्येत तन्न गुरुणापि पुरं यथाव दाख्यातुमल्पमतिना किमु मद्विधेन ॥ १४३ ॥ इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्ये द्वितीयः सर्गः । __ तृतीयः सर्गः। तत्राभिनन्दितनिजाखिलबन्धुपद्मो - न्यायांशुजालनिहतापनयान्धकारः। संकोचितारिवनितास्यनिशाकरश्रीः श्रीषेण इत्यजनि भानुनिभो नरेन्द्रः ॥ १॥ . ' १. वैरं पक्षिरोधश्च. २. प्राकारेण, परिखया खातिकया, वप्रेण धूलिशालेन. ३. मानेन प्रस्थादिना प्रमाणेन च. ४. प्रमाणविषयीकुर्वते.
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy