________________
श्री सिंहश्रेष्ठिचरित्रम्-७
दशदिक्लृप्तसञ्चारे = दशानाम् दिशां समाहारः दशदिक् तस्मिन् कलृप्तसञ्चारः इति दशदिक् कलृप्तसञ्चारः, तस्मिन् = ६शे દિશામાં નિર્ધારેલ ગમનાગમનમાં
१. सीमानुल्लङ्घनम् = न उल्लङ्घनम् इति अनुल्लङ्घनम् इति सीम्न: अनुल्लङ्घनम् = रहन खोजंगवी ઓળંગવી श्वापद = शिडारी, भंगली प्रांशी
હદ
पापश्वापदात् = पापम् एव श्वापदः इति
पापश्वापदः तस्मात् = पाप३पी भंगली प्राशीथी
२. पापद्विपरुत्थानपातसंवर्तगर्तिका पापश्पी हाथीने माटे ठेमांथी ઉભા થવું મુશ્કેલ છે એવા પતનની ઉંડી ખાઇ સમાન.
- पापम् एव द्विपः (व. ५. ५ . )
- दुःखेन उत्थानं यत्र - दुरुत्थानः,
- संवर्ता गर्तिका - संवर्तगर्तिका
- दुरुत्थान: पातः - दुरुत्थानपातः - पापद्विपस्य उत्थानपाताय - संवर्तगर्त्तिका इव४. संसारलङ्घनोत्तालफलारम्भः = संसारस्य लङ्घनं इति संसारउत्तालम् चादः फलम् च इति उत्तालफलम् लङ्घनम्, तस्मिन् उत्तालफलम् इति संसारलङ्घनोत्तालम् संसारलङ्घनोत्तालफलस्य आरम्भः यस्य सः इति संसारलङ्घनोत्तालफलारम्भ: संसारने उल्लंघन ४२वामां श्रेष्ठ इजना आरंभवाणो