SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ श्री सिंहश्रेष्ठिचरित्रम्-७ दशदिक्लृप्तसञ्चारे = दशानाम् दिशां समाहारः दशदिक् तस्मिन् कलृप्तसञ्चारः इति दशदिक् कलृप्तसञ्चारः, तस्मिन् = ६शे દિશામાં નિર્ધારેલ ગમનાગમનમાં १. सीमानुल्लङ्घनम् = न उल्लङ्घनम् इति अनुल्लङ्घनम् इति सीम्न: अनुल्लङ्घनम् = रहन खोजंगवी ઓળંગવી श्वापद = शिडारी, भंगली प्रांशी હદ पापश्वापदात् = पापम् एव श्वापदः इति पापश्वापदः तस्मात् = पाप३पी भंगली प्राशीथी २. पापद्विपरुत्थानपातसंवर्तगर्तिका पापश्पी हाथीने माटे ठेमांथी ઉભા થવું મુશ્કેલ છે એવા પતનની ઉંડી ખાઇ સમાન. - पापम् एव द्विपः (व. ५. ५ . ) - दुःखेन उत्थानं यत्र - दुरुत्थानः, - संवर्ता गर्तिका - संवर्तगर्तिका - दुरुत्थान: पातः - दुरुत्थानपातः - पापद्विपस्य उत्थानपाताय - संवर्तगर्त्तिका इव४. संसारलङ्घनोत्तालफलारम्भः = संसारस्य लङ्घनं इति संसारउत्तालम् चादः फलम् च इति उत्तालफलम् लङ्घनम्, तस्मिन् उत्तालफलम् इति संसारलङ्घनोत्तालम् संसारलङ्घनोत्तालफलस्य आरम्भः यस्य सः इति संसारलङ्घनोत्तालफलारम्भ: संसारने उल्लंघन ४२वामां श्रेष्ठ इजना आरंभवाणो
SR No.022627
Book TitleSulabh Charitrani Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy