SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ १८४ सुलभचरित्राणि-२ अश्रुतम् च अदृष्टम् एतयोः समाहारः अश्रुतादृष्टं, पूर्वम् अश्रुतादृष्टम् अश्रुतादृष्टपूर्वम् १५ प्रथितस्मिता = विस्तार पामेल स्मितवाणी प्रथितः स्मितः यस्याः सा. १६ भोगफलकर्मचिरस्थिरा = भोग ३०३पी भi eini stu સ્થિર રહેનારી भोग एव फलम् यस्य तद् भोगफलम् एव कर्म, चिरा चासौ स्थिरा च भोगफलकर्मणि चिरस्थिरा १६ निर्वाणमार्गसञ्चारचरणस्खलशृङ्खला નિર્વાણમાર્ગમાં ચાલનાર પગને અટકાવવામાં બેડી સમાન निर्वाणस्य मार्गः इति निर्वाणमार्गः -तस्मिन् सञ्चारः येन तद्, निर्वाण मार्गसञ्चारं च तद् चरणं च, तस्य स्खलः इति निर्वाणमार्गसञ्चारचरणस्खलः, तस्मिन् शृङ्खला, इति निर्वाणमार्ग सञ्चारचरणस्खलशृङ्खला. १७ मदमर्दनः = मदस्य मर्दनः इति २० दासेरी = सी. वी. - स्वायत्ता = पोताने साधीन २३ स्थापितदेहोपयोगिस्वल्पपरिग्रहः = સ્થાપિત કરાયેલા શરીર માટે ઉપયોગી અલ્પ પરિગ્રહ વાળો. देहाय उपयोगी = देहोपयोगी, स्वल्पश्चासौ परिग्रहश्च = स्वल्परिग्रहः देहोपयोगी चासौ स्वल्पपरिग्रहश्च = देहोपयोगी स्वल्पपरिग्रहः स्थापितः देहोपयोगि-स्वल्पपरिग्रहः येन सः
SR No.022627
Book TitleSulabh Charitrani Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy