SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ श्री विद्यापति चरित्रं વ્રતરૂપ કલ્પવૃક્ષ परिग्रहस्य परिमाणम् परिग्रहपरिमाणम् आख्या यस्य तद् परिग्रहपरिमाणाख्यम् च तद् व्रतम् च परिग्रहपरिमाणाख्यव्रतम् एव कल्पद्रुः ५ उद्वृत्तवैभवः = घशी समृद्धिवाणी ઘણી ૬ ज्योतिषाम् = डिसोनी ज्योतिषी = यांनी, भ्योतिष. स्पृहणीयगुणोदया = स्पृहाशीय गुशोना उध्यवाजी स्पृहणीयाः च ते गुणाः च इति तेषां = स्पृहणीयगुणानाम् उदयः यस्याः सा इति स्पृहणीयगुणोदया जिनेशशासनाम्भोजभृङ्गी જિનશાસન રૂપી કમલને વિષે ભ્રમરી સમાન = १८३ जिनेशस्य शासनम् जिनेशशासनम् एव अम्भोजम् तस्मिन् = जिनेशशासनाम्भोजे भृङ्गी इव ८ वृषपोष = धर्मनुं पोषा પોષણ ૯ अल्पयत: श्रोछु ऽरतो अल्पम् कुर्वन् = अल्पयन् तस्य - अघ न. = पाप १० सुखोर्मिमयम् = सुजनी उर्मिवाणा १3 ध्वान्त = अंधार - अश्रुतादृष्टपूर्वं = पहेला नहीं सांभजेस जने नहीं भेयेसु.
SR No.022627
Book TitleSulabh Charitrani Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy