SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ [ ४७ ] ६ केउभूयं ७ पडिग्गहो ८ संसारपडिग्गहो ६ नंदावत्तं १० ‘ोगाढावत्तं ११, से त्तं श्रोगाढसेणियापरिकम्मे ४। से किं तं उवसंपजणसेणियापरि कम्मे ? उवसंपज्जणसेणिया परिकम्मे इकारसविहे पण्णत्ते, तंजहा-पाढोागासपयाई १ केभूयं २ रासिबद्ध३ एगगुणं ४ दुगुणं ५ तिगुणं ६ केउभूयं ७ पडिग्गहो ८संसारपडिग्गहो । नंदावत्तं १० उवसंपजणवत्तं ११, सेत्तं उवसंपजणसेणियापरिकम्मे ५ । से किं तं विप्पजहणसेणियापरिकम्मे ? विप्पजहणसेणियापरिकम्मे इकारसविहे पएणत्ते. तंजहा-पाढोागासपयाइं १ केभूयं २ रासिबद्ध३ एगगुणं ४ दुगुणं ५ तिगुणं ६ केउभूयं ७ पडिग्गहो ८ संसारपडिग्गहो: नंदावत्तं १०विप्पजहणावत्तं ११, से तं विप्पजहणसेणियापरिकम्मे ६ । से किं तं चुयाच्यसेणियापरिकम्मे ? चुयाचुयसेणियापरिकम्मे इकारसविहे पन्नत्ते, तंजहा-पाढोागासपयाइं १ केउभूयं २ रासिबद्ध ३ एगगुणं ४ दुगुणं ५ तिगुणं ६ केउभूयं ७ पडिग्गहो ८ संसारपडिग्गहो ६ नंदावत्तं १० चुयाचुयवत्तं ११,सेत्तं चुयाचुयसेणियापरिकम्मे ७। छ चउक्कनइयाई, सत्त तेरासियाई; सेत्तंपरिकम्मे १।
SR No.022625
Book TitleNandisutra Mool Path
Original Sutra AuthorN/A
AuthorChotelal Yati
PublisherChotelal Yati
Publication Year
Total Pages60
LanguageSanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy