SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ [ ४८ ] से किं तं सुत्ताई ? सुत्ताई बावीसं पत्नत्ताई, तंजहा-उज्जुसुयं १ परिणयापरिणयं २ बहुभंगियं ३ विजयचरियं ४ अणंतरं ५ परंपरं ६ मासाणं ७ संजूहं ८ संभिएणं : प्राह चायं १० सोवत्थियावत्तं ११ नंदावत्तं १२ बहुलं १३ पुट्ठापुढे १४ वियावत्तं १५ एवंभूयं १६ दुयावत् १७ वत्तमाण पयं १८ सममिरुढं १६ सव्वोभई २० पस्सासं २१ दुप्पडिग्गहं २२, इच्चेइयाई बावीसं सुत्ताई छिन्नच्छेयनइयाणि ससमयसुत्तपरिवाडीए; इच्चेइयाई वावीसं सुत्ताई अच्छिन्नच्छेयनइयाणि आजीवियसुत्तपरिवाडीए; इच्चेइयाइं वावीसं सुत्ताई तिगणइयाणि तेरासिय सुत्तपरिवाडीए; इच्चेइयाइं बावीसं सुत्ताइं चउक्कनइयाणि ससमयसुत्तपरिवाडीए; एवामेव सपुवावरणं अट्टासीई सुत्ताइं भवंतित्ति मक्खायं, सेत्तं सुत्ताई २। से किंतं पुव्वगए? पुव्वगए चउद्दसविहे पएणत्ते, तंजहा-उप्पायपुव्वं १ अग्गाणीयं २ वीरियं ३ अत्थिनत्थिप्पवायं ४ नाणप्पवायं ५ सच्चप्पवायं ६ श्रायप्पवायं ७ कम्मप्पवायं ८ पञ्चक्खाणप्पवायं (पच्चक्खाणं) विजणुप्पवायं १० अझं ११ पाणाऊ १२ किरियाविसालं १३ लोकबिंदसारं १४। उप्पायपुव्वस्स दस वत्थू, चत्तारि चूलियावत्थू पएणत्ता।
SR No.022625
Book TitleNandisutra Mool Path
Original Sutra AuthorN/A
AuthorChotelal Yati
PublisherChotelal Yati
Publication Year
Total Pages60
LanguageSanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy