SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ [ ४६ ] 1 रिकम्मे ७ । से किं तं सिद्ध सेणियापरिकम्मे ? सिद्धसेणियापरिकम्मे चउदसविहे पण्णत्ते, तंजहा-मउगा पया १ एगट्ठियपयाई २ अट्ठपयाई ३ पाढीचागासपयाई ४ केभूयं ५ रासिषद्ध ६ एगगुणं ७ दुगुणंद तिगुणं ६ केभूयं १० पडिग्गहो ११ संसार पडिग्गहो १२ नंदावतं १३ सिद्धावत्तं १४, से तं सिद्धसेपियापरिकम्मे १ । से किं तं मणुस्ससेणियापरिकम्मे ? मणुस्ससेणियापरिकम्मे चउद्दसविहे पणते, तंजा - माज्यापयाई १ एगट्टियपवाई २ अट्ठपयाई ३ पाढोगासपाई ४ केउभूयं ५ रासिबद्ध ६ एगगुणं ७ दुगुणं तिगुणं ६ केभूयं १० पडिग्गहो ११ संसार डिग्गहो १२ नंदावत्तं १३ मणुस्सावत्तं १४, सेतं मणुस्स सेणियापरिकम्मे २ । से किं तं पुसेणिया परिकम्मे ? पुट्ठसेणियापरिकम्मे इक्कारसविहे पत्ते, तंजहा - पाढो आागासपयाई १ केउ भूयं २ रासबद्ध ३ एगगुणं ४ दुगुणं ५ तिगुणं ६ केउभूयं ७ पडिग्गहो ८ संसारपडिग्गहो ६ नंदावत्तं १० पुट्ठावत्तं ११, से तं पुट्ठसेणियापरिकम्मे ३ । से किं तं श्रगाढ सेणियापरिकम्मे ? गाढसेणियापरिकम्मे sarafat पत्ते, तंजहा- पाढो आगासपधाई १ के भूयं २ रासबद्ध ३ एगगुणं ४ दुगुणं ५ तिगुणं
SR No.022625
Book TitleNandisutra Mool Path
Original Sutra AuthorN/A
AuthorChotelal Yati
PublisherChotelal Yati
Publication Year
Total Pages60
LanguageSanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy