SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ वर्गचूलिका अग्गिदत्ता ! ते गोट्ठिल्लपुरिसा तुमं वहयंट्ठाए पहावेमाणे मज्जपरखसंगा अंधकूवंमि पडिया समाणा परूप्परतिक्खसत्थेहिं छिन्नंगुवग्गा अट्टदुहट्टवसा पुण पुण कामलयगणियं कंखमाणा अंतमुहूत्ताए तदज्झवसाएणं तीसे णं कामलयाए गणियाए दाहिणत्थणबिंटप संमि सकयनहक्खयंमि किमिजोणित्ताए संकुमिया । । १० अग्निदत्त ! ते गोष्ठीमत्पुरुषास्तव वधाय प्रधावमाना मद्यपरवशका अन्धकूपे पतिताः सन्तः परस्परतीक्ष्णशस्त्रैश्छिन्नाङ्गोपाङ्गाः, आर्त्ताश्चैते दुःखार्त्ताः आर्त्तदुःखार्त्ताः - मनसा देहेन च दुःखिता: आर्त्तदुर्घटा वा आर्त्तनाम्नो ध्यानविशेषस्य दुःस्थगाः, ते च वशा:, विषयपरतन्त्राः, तथा पुनः पुनः कामलतागणिकां काङ्क्षमाणाः, आन्तर्मौहूर्त्तिकेन तदध्यवसानेन - कामलतागणिका काङ्क्षात्मकेनोपयोगेनोपयुक्ताः, ततश्च कालगताः, णम् - वाक्यालङ्कारे, तस्याः कामलताया - १. च ० यट्टयाए । २. ग सूकय । ड ग.च. छ संमिया । - - सुकय । ५. ० सग्ग । ३. ग.च. छ णियत्ता० । ग छ - साणं । ४ ख ०णिवत्ता० । ६.
SR No.022624
Book TitleVargchulika
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy