________________
वर्गचूलिका
अग्गिदत्ता ! ते गोट्ठिल्लपुरिसा तुमं वहयंट्ठाए पहावेमाणे मज्जपरखसंगा अंधकूवंमि पडिया समाणा परूप्परतिक्खसत्थेहिं छिन्नंगुवग्गा अट्टदुहट्टवसा पुण पुण कामलयगणियं कंखमाणा अंतमुहूत्ताए तदज्झवसाएणं तीसे णं कामलयाए गणियाए दाहिणत्थणबिंटप संमि सकयनहक्खयंमि किमिजोणित्ताए संकुमिया । ।
१०
अग्निदत्त ! ते गोष्ठीमत्पुरुषास्तव वधाय प्रधावमाना मद्यपरवशका अन्धकूपे पतिताः सन्तः परस्परतीक्ष्णशस्त्रैश्छिन्नाङ्गोपाङ्गाः, आर्त्ताश्चैते दुःखार्त्ताः आर्त्तदुःखार्त्ताः - मनसा देहेन च दुःखिता: आर्त्तदुर्घटा वा आर्त्तनाम्नो ध्यानविशेषस्य दुःस्थगाः, ते च वशा:, विषयपरतन्त्राः, तथा पुनः पुनः कामलतागणिकां काङ्क्षमाणाः, आन्तर्मौहूर्त्तिकेन तदध्यवसानेन - कामलतागणिका काङ्क्षात्मकेनोपयोगेनोपयुक्ताः, ततश्च कालगताः, णम् - वाक्यालङ्कारे, तस्याः कामलताया
-
१. च ० यट्टयाए । २. ग
सूकय । ड
ग.च. छ संमिया ।
-
-
सुकय । ५.
० सग्ग । ३. ग.च. छ
णियत्ता० । ग
छ
-
साणं । ४ ख
०णिवत्ता० । ६.