SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ वर्गोपनिषद् गणिकाया दक्षिणस्तनवृन्तप्रदेशे स्वकृतनखक्षते कृमीनां योनिर्येषां ते कृमियोनयः - कृमय एव, तद्भावेन - कृमियोनितया सङ्क्रमिताः, स्वकीयमत्यनुरूपगति प्राप्ता इत्यर्थः, यदुक्तम्-अन्ते या मति सा गतिः किल - इति । ततोऽपि यदभवत्तदाह तए णं अग्गिदत्ता ! तीसे णं कामलयाए गणियाए तेहिं गोहिल्लपुरिसेहिं किमीजोणियत्ताए संकमियाहिं अउला दुरहियासा घणवेयणा पाउब्भूया । अग्निदत्त ! ततोऽनन्तरम्, णम् - वाक्यालङ्कारे, तस्याः कामलताया गणिकायाः कृमियोनिकत्वेन सङ्क्रान्तै-र्गोष्ठीमत्पुरुषैरतुला - अन्यवेदनाभिरुपमातुमशक्या, दुरध्यासा - अधिसोढुं दुःशक्या, घनवेदना - विपक्षलेशेनाप्यसंवलिता पीडा, प्रादुर्भूता - सजाता । ततश्च - तीसे णं वेयणाए कामलया गणिया पीडिया समाणी अणेगाणं विज्जाणं चिकिच्छयाणं थणं उवदंसेमाणी बहुमंत-तंत-ओसह-भेसज्जेणं पडियारं १. च - ०दंसमा० । २. ग - मंनतंउस० ।
SR No.022624
Book TitleVargchulika
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy