SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ वर्गोपनिषद् इत्यनन्तरोक्तं मम संशयं विघटयितुं प्रसीद । तए णं से जसभद्दे गुरु तुंगियायणस्सगुत्ते तिन्नाणोवगए दिट्ठिवायंतभावियत्थकरणे सूओवओगं पउंजमाणे जेसिं दुवीसगोहिल्लाणं पुरिसाणं गई उववायं कम्मेणं जोणिमंडलपरिभमणबोहिदुल्लहं नाउण तं अग्गिदत्तसीसं एवं वयासी । ततोऽनन्तरं तुङ्गीकायनगोत्रस्त्रिज्ञानोपगतः मतिश्रुतावधिलक्षणज्ञानत्रयविभूषितः, द्वादशमाङ्गपर्यन्तोऽर्थस्तदनुरूपक्रिया च भाविता येन सः - दृष्टिवादान्तभावितार्थकरणः-सम्पूर्णद्वादशाङ्गीभावनाज्ञानपरिणतिसनाथः, स यशोभद्रो गुरुः श्रुतोपयोगं प्रयुञ्जानः तेषां द्वाविंशतिगोष्ठीमतां पुरुषाणां गतिम् - प्रेत्यभवम्, उपपातम् - पारलौकिकस्थानविशेषम्, कर्मणा - साधुप्रद्वेषोपार्जितसङ्क्लिष्टमोहनीयादिकर्मानुभावेन योनिमण्डलपरिभ्रमणबोधिदुर्लभं च ज्ञात्वा, भावप्रधानत्वानिर्देशस्य बोधिदुर्लभतां विज्ञायेत्यर्थः, तमग्निदत्तशिष्यमेवमवादीत् । यदवादीत्तदेवाह १. च - गइ । २. ग.छ - ०म्मणे । ३. ख.ग.च.छ - ताउ० ।
SR No.022624
Book TitleVargchulika
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy