SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ वर्गचूलिका तदा योग्यावसरे, तेषां गुरूणां पुरतः समक्षम्, कृताञ्जलिः स मुनिः पृच्छति - स्वजिज्ञासां शब्ददेहमर्पयन् पर्यनुयुङ्क्ते ॥१२॥ — इत्थ पुच्छा भयवं ! ते दुवीसगा गोट्ठिल्लपुरिसा अहम्मिआ अकालं कालधम्मेण पत्ता कहिं उववन्ना ? कत्थई वा जोणीमंडले कम्मणा परिभामिज्जिसंति ? ते दुवीसगा किं सुलहबोहिवत्तिणो उयाहु दुल्लहबोहिवत्तिणो त्ति ? पसीय मम संसयं विहाडेउं । - अत्र पृच्छा भगवन् ! ते द्वाविंशतिरधार्मिका गोष्ठीमन्तः पुरुषा अकालं कालधर्मेण मृत्युना परलोकं प्राप्ताः, ते कुत्रोपपन्ना: ? - - प्रश्नान्तरमाह – ते च स्वकीयेनाशुभेन कर्मणा कस्मिन् वा पृथ्वीकायादिसत्के योनिमण्डले जीवोद्भवस्थानसमूहे, परिभ्रमिष्यन्ति ? किञ्च ते द्वाविंशतिः पुरुषाः किं सुलभबोधिवर्त्तिनः उतापि दुर्लभबोधिवर्त्तिनः वा ? भवान्तरे सुप्रापसम्यक्त्वास्तद्विपरीता वेत्याशयः इति प्रश्नपरिसमाप्तौ ।
SR No.022624
Book TitleVargchulika
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy