SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ वर्गोपनिषद् अत्यन्तं कृपास्पदानि, अकालसमये यौवनस्थतया मरणस्यायोग्यकाले जीविताद् व्युच्छिन्ना: - मृतिमुपगता: । ते च परलोके कुत्रापि प्राप्ताः तिर्यगादिगतौ, तत् परमार्थतो ज्ञानी अवध्याद्यतिशयज्ञानसम्पन्नः, विशिष्ट श्रुतज्ञानालङ्स्वकीयज्ञानाऽऽलोके पश्यति, कृतो वा, जानाति गत्यागतीनां चर्मचक्षुषामगोचरत्वात् ॥१०॥ इय चिंतंतो साहू पारिता काउसग्गं तओ चलिओ । जत्थेव य गुरुगुरुणो इरियाए समागओ तत्थ ॥ ११ ॥ - इति - अनन्तराभिहितम्, चिन्तयन् - विचारयन्, स साधुः कायोत्सर्गं पारयित्वा ततः स्थानात् चलितः । यत्रैव च स्थाने स्वकीया: गुरुगुरवः गुरवश्च प्रगुरवश्चेत्यर्थः, इर्यासमितिपरिपालनपूर्वकम्, सन्तीति गम्यते, तत्रेर्यया समागतः ॥११॥ ततश्च काउण य किšकम्मं जसभद्दगुरूण भद्दबाहूस्स । संभूअविजयरस वि तदा पूरओ य कयंजलि पुच्छइ ।१२। कर्म वन्दनम्, कृत्वा — यशोभद्रगुरोर्भद्रबाहोः सम्भूतविजयस्यापि च कृतिसमयाभिहितविधिना विधाय १. ख.ग.च. छ ख. ग.च. छ. ७ - — चिंतितो । २. क कियक० । छ किइक० । ३. तहो । -
SR No.022624
Book TitleVargchulika
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy