SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ ५८ असा विषयः परः । विषयः ५८ अभिलाप्चत्वनिर्वचनम् . ४५ / ७८ नास्तिकमतपूर्वपक्षः ५९ भगवतः शब्दाऽप्रयोक्तृत्ववादि ७९ नव्यनास्तिकस्य नवोना युक्तयः दिगम्बरमतदूषणम् ४६ / ८० देहाभिन्नात्मवादे प्रत्यासत्तिलाध६. सप्तमश्लोकपूर्वार्द्धव्याख्यामेदाः ४६ वोपदर्शनम् ६१ सामान्यविशेषाऽविरोधप्रदर्शनम् १७ | ८१ नास्तिकमतप्रतिकारारम्भ ६२ अष्टमश्लोकव्याख्याने आत्मानुपलब्धिखंडनम् ५९ बौद्धमतसम्मतिप्रदर्शनम् १८ ८२ नव्यनास्तिकयुक्त्यपहरणम् ६० ६३ नवमश्लोके योगवैशेषिकसम्मतिप्रदर्शनम् १८८३ अनुमितेर्मानसान्तर्भावनिराकरणम् ६४ चित्ररूपे विविधमतप्रदर्शनम् ४८ ८४ दिक्कालयोनिर्वचनम् ६५ पृथ्वी-चित्ररूपयोः कार्यकारणभावः ४९ ८५ शब्दपोद्गलिकत्ववादारम्भः ६६ विजातीयचित्ररूपे हेतुत्वविचारः ८६ शब्दाम्बरगुणत्वनिराकरणम् ६० चित्ररूपस्थले घटनीरूपत्वखंडनम् | ८७ प्राचीननैयायिकोपदर्शितहेतुपञ्चक६८ चाक्षुषे रूपाभावस्य प्रतिबन्धकता निराकरणम् विचारः ५२ ८८ शब्दनित्यानित्यत्वचिन्ता ६९ अवच्छेदकतायाः कारणतानियामक- ८९ शब्दनित्यतावादिमीमांसकमतम् त्वविमर्शः ५२ | ९० शब्दक्षणिकतावादिनैयायिकमतम् ७० एकत्र व्याप्यवृत्ति-अव्याप्यवृत्ति ९१ शिरोमणिमतमुपन्यस्य खंडनम् रूपद्वयसमावेशः ५४ | ९२ स्याद्वादे शब्दनित्यानित्यत्वसिद्धिः ६८ ७१ अनेकान्तवादेऽप्येकान्तापत्याः । ९३ आत्मसिद्धौ विशेषस्वरूपचिन्ता ६९ . निराकरणम् ५४ ९१ मात्मनः ज्ञानस्वभावसमर्थनम् ७० ७२ स्वभावभेदाभावेऽपि धर्मधर्मि ९५ ज्ञानस्य प्रकृतिगुणभाषकसांख्यमतखण्डनम् ७० भावसमर्थनम् ५४ | ९६ ज्ञानाऽज्ञानोभयस्वभाववादिभट्टमत७३ असख्यातिनिराकरणम् निराकरणम् ७४ उपसर्जनत्वनिरुक्तिः ९७ मात्मनः स्वदेहपरिमाणत्वसाधनम् ७५ वस्तुनोऽनमिलाप्यतावादिबौद्धपक्षखंडनम् १७ ९८ प्रतिशरीरभिन्नात्मवादसमर्थनम् ७६ दशमलोके सांख्यमतेनानेकान्तवाद ९९ कारणतानिर्वचनम् - समर्थनम् ७७ एकादशश्लोके चार्वाकमताक्ग १०. आधान्यथासिद्धिनिर्वचनम् णनाऽऽविष्करणम्। ५८ | १०१ द्वितीयान्यथासिद्धिनिर्वचनम् ५६
SR No.022623
Book TitleSyadvad Rahasya
Original Sutra AuthorN/A
AuthorYashovijay Mahopadhyay
PublisherBharatiya Prachyatattv Prakashan Samiti
Publication Year1976
Total Pages182
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy