SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ M ३ क्रमाङ्कः विषयः पृष्ठाङ्क: । क्रमाङ्कः विषयः ६ कथञ्चिभेदाभेदेदूषणनिराकरणम् | ३४ मालोकाभावेन तमोव्यवहारनिर्वाह- ..... ७ समवायसिद्धिः तन्निराकरणं च ५ निराकरणम् २८ ८ चक्षुरप्राप्यकारितावादः ३५ उलुकादिचाक्षुषेन व्यभिचारप्रदर्शनम् २९ ९ नानासमवायवादिनव्यनैयायिकमतसमीक्षा ७ ३६ मालोककारणतायामुच्छलमतम् २९ १० मेद-पृथक्त्वयोः स्वरूपम् ३७ तामसेन्द्रियकल्पनापनयनम् । ३० ११ ऋजुमते मेदाऽमेदाविरोधनिरूपणम् ३८ आत्मनो ज्ञानस्वभावत्वनिदर्शनम् १२ सांख्यसत्कार्यवादस्थापननिरसने २१ ३९ प्रकाशकरूपाभावतमोवादिप्रगल्ममत १३ सदसत्कार्यवादस्थापनोचमः खंडनम् ३१ ११ क्षणिकवादिबौद्धपूर्वपक्षः ४० तमसो द्रव्यत्वे बाधकनिराकरणम् ३२ १५ क्षणिकवादनिरसनम् | ४१ तमसः पृथिवीत्वापत्तिनिरासः ३३ १६ द्वितीयश्लोकावतरणिका ४२ ईश्वरकर्तृत्वनिराकरणम् । ३४ १७ भोगपदार्थसमीक्षा ४३ खण्डघटकर्तृत्वेनेश्वरसाधकदीधितिकार१८ आत्मन एकान्तनित्यत्वपक्षदूषणम् ___ मतखण्डनम् ३६ १९ तृतीय लोकव्याख्यारम्भः ४४ ईश्वरसाधकधृत्यनुमानापाकरणम् . ३७ २० मदृष्टपौद्गलिकत्वसिद्धिः १७ ४५ सर्गादो व्यवहारप्रयोजकतयेश्वरसिद्धि२१ मूर्त्तामूर्तसंसर्गसम्भावनम् निराकरणम् ३७ २२ सिद्धपरमेष्ठिनश्चारित्रसिद्धिः १८ | ४६ सर्वज्ञसिद्धौ प्रमाणम् २३ चतुर्थश्लोकव्याख्यारम्भः १८ | ४७ षष्ठश्लोकः २४ एकान्तवादेऽर्थक्रिया विघटनम् ४८ सप्तमश्लोकः २५ पञ्चमश्लोकव्याख्यारम्भः २० | १९ श्लोकव्याख्यादिग्दर्शनम् २६ सप्तभङ्गीनिरूपणम् २०॥ ५० 'प्रत्ययानां.' नियमे मानाभावप्रदर्शनम् २७ सप्तभङ्गीस्वभावप्रदर्शनम् ५१ सत्त्वाऽसत्त्वविरोधपरिहारः २८ व्यधिकरणधर्मावच्छिन्नाभावपरामर्शः ५२ नैयायिकाभिमतजातिनिराकरणम् २९ स्वद्रव्यादिचतुष्टयेनास्तित्वादिविचारः २३ | ५३ दिगम्बरमते स्वरूपास्तित्वव्याख्या ३० सप्तभङ्गीद्वैविध्यम् २४ / ५४ योगमते सादृश्यव्याख्या ३१ 'सकृदुच्चरित'न्यायप्रामाण्यपरीक्षा २५ / ५५ जैनमते सादृश्यनिर्वचनम् ३२ तमोद्रव्यत्ववादः २६ | ५६ विशेषपदार्थाऽनुपपत्तिः ३३ उद्भूतनीलरूप-उद्भूतस्पर्शव्याप्तिखंडनम् २७ / ५७ अभिलाप्यत्वपदार्थसमीक्षा १८
SR No.022623
Book TitleSyadvad Rahasya
Original Sutra AuthorN/A
AuthorYashovijay Mahopadhyay
PublisherBharatiya Prachyatattv Prakashan Samiti
Publication Year1976
Total Pages182
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy