SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ ८. १०० १०१ १०५ विषयः पृष्ठाङ्कः | विषयः १०२ तृतीयचतुर्थाऽन्यथासिद्धिनिरूपणम् ।। ७८ | १०३ म• स्या० २० शुद्धिपत्रकम् बृस्या०र०विषयानुक्रमः । १ मङ्गलम् ८१ । २२ जुमते मेदाभेदविरोधः २ वीतरागस्तोत्राष्टमप्रकाशावश्लोकः २३ सांख्यसत्कार्यवादपूर्वपक्षः ८१ ३ विप्रतिपत्तिस्वरूपम् २४ सांख्यमतनिराकरणम् ४ एकान्तनित्यवादे कृतनाशदोषारोपः २५ सदसत्कार्यवादसिद्धिः ५ नयमेदेन ध्वंसस्वरूपम् २१ प्रागभावे मीमांसकमतिः ६ प्रतियोगिताविचारः २७ प्रागभावस्थानीयानादिभावखंडनम्। ७ दीधितिकार-प्रतियोगितानिरुक्ति २८ प्रागभावे स्याद्वादिमतम् निराकरणम् २९ द्रव्यनित्यत्वर्वपक्षसंक्षेपः ८ उदयन-प्रतियोगितानिरुक्तिखंडनम् ३० द्रव्यनित्यत्वनिराकरणम् ९ ध्वंसस्वरूपनिरूपणम् ३१ एकान्ताऽनित्यवादनिराकरणम् १० अकृतागमदोषारोपणम् ११ अन्योन्याभावाव्याप्यवृत्तित्ता ३२ क्षणिकवादिबौद्धपूर्वपक्षः व्यवस्थापनं न्यायमतेन ३३ क्षणिकवादनिरसनम् १२ जैनमतेनान्योन्याभावाव्याप्य ३४ द्रव्यनाशकारणताविमर्शः वृत्तिताव्यवस्थापनम् ८९ ३५ माघश्लोकव्याख्यासमाप्तिः १३ गुणगुणितादात्म्ये दूषणोद्धारः ९.१३६ आत्मनोनित्यत्वाशङ्का १४ चक्षुरप्राप्यकारिताव्यवस्थापनम् ९१ । ३७ आत्मनित्यत्ववादपूर्वपक्षः ... १५ महत्त्वोद्भूतरूपयोश्चाक्षुषकारणताविचारः ९२ | ३८ द्वितीयश्लोकव्याख्यारम्भः १६ चक्षुषः तैजसत्वनिराकरणम् ३९ भोगपदोपादाने पुनरुक्त्याशंका१७ समवायप्रतिषेधः समाधानम् १८ वैशिष्ट्यवादारम्भः ४० शक्यानन्यार्थे लक्षणोपपत्तिः १९ भेदाभेदवादारम्भः २० दिगम्बरमते मेदामेदस्वरूपम् ४१ आत्मनित्यत्वे भोगानुपपत्तिः २१ पृथक्त्वनिर्वचने दीधितिकारादि ४२ एकान्तपक्षद्वये दूषणान्तरम् मतनिराकरणम् ९८ । १३ तृतीयचतुर्थश्लोकद्वयोपक्रमः १०६ १०७ १०७ १०९ १०९ ११० १११ مہ مہ س ११३ س
SR No.022623
Book TitleSyadvad Rahasya
Original Sutra AuthorN/A
AuthorYashovijay Mahopadhyay
PublisherBharatiya Prachyatattv Prakashan Samiti
Publication Year1976
Total Pages182
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy