SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ सर्गः ५ - इति सविनयमेष तामुदित्वा, परिषदमाप्य समास्थित क्षितीशः ।। ३१ ।। शरशतमितनर्तकैः समेतः, नृपपरिषदमेत्य वीरमत्याः, शिवकुमराभिधनर्तकस्तदानीम् । सविनयवन्दनमाततान विज्ञः ।। ३२ ॥ 'कुत इह समुपागमो नटेश !, कुटिलकचकलापमादधानः, त्वमथ समानवयोभिरेभिरेवम् । सुरुचिरवेषधरोऽक्षितोषदक्षः " ।। ३३ ।। इति वचनमसौ निशम्य राज्ञ्याः, प्रणिगदति स्म नमस्कृतिं विधाय । 'नृपतिवरनमस्कृते समागां, धनददिशं प्रतिलोकयन् समन्तात् ।। ३४ ।। नृपतिगणमरञ्जयं कलाभिः, १७७ कतिपयलक्षधनं च तौषिकेऽलाम् । प्रबलपराक्रमशातितारिवर्गे ! ।। ३५ ॥ तव नगरविलोकनाय चाऽगां, तव नगरयशो यथैव राज्ञि !, श्रुतमभितः खलु वर्तते तथैव । चिरतरमभिरक्ष निःसपत्ना मवनिमये ! परिभुङ्क्ष्व राजभोगम् ।। ३६ ।। ' - नर्तकाधिराजः' इति पाठा० ।। २. ' - ऽक्षिलोभकारी' इति पाठा० ।। ३. 'समाददानः' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy