SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १७६ सुमतिसचिव एव ते मदानां करिण इवाऽस्ति हृतौ मृगाधिराजः " ।। २६ ।। इति बहुतरभर्त्स्यमानमेनं, मृदुवचनैः सचिवोऽनुनीय राज्ञीम् । कृतबहुविधसत्कृतिं तदैव, क्षितिपमहो परिमोचयाञ्चकार ।। २७ ।। सुरभिकुसुमवासितेन वारा परिमलपरिलुब्धमत्तभृङ्ग ऽस्नपयदनु प्रशुचिप्रदाय वासः । चन्द्रराजचरित्रम् मलयजचन्दनमर्पयाञ्चकार ।। २८ ।। बहुविधरसभावितं सुभोज्यं, नृपतिममुं परिभोज्य वीरमत्याः । सविधमधिजगाम तेन सार्द्धं, क्षितिपतिमेनमुवाच साऽपि राज्ञी ।। २९ ।। 'अयि नृप ! मम शासनं त्वयाऽद्य प्रभृति समन्तत एव पालनीयम्' । इति वचनमसौ निशम्य राज्ञीं, कृतकरसम्पुट आजगाद भूपः ।। ३० । 'जननि ! तव न चैव लोपयिष्ये कमपि निदेशनमाशरीरपातात्' । १. ‘मृगेन्द्रकल्पः' इति पाठा० ।। इतोऽग्रे - 'न हि किमु तव दर्शनस्य पूर्व, सृतिमगमन्नगरं मदीयमेतत् । वद नृप ! किमु ते न चाऽत्र लज्जा - भवदयि निस्त्रप मेऽनुधावने वा ('हि' इति पाठा० ) ।।' इति निष्कासितः श्लोको दृश्यते ।। २. 'कदापि' इति पाठा० ।। ३. 'न हि तव शासन -' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy