SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १७८ भवति यदि निदेश आशु तेऽहं, निजपुरुषैः सममारभेऽत्र नाट्यम् । तव निरुपममेत्य संप्रसादं, सपदि ददामि जलाञ्जलीनलक्ष्म्यै ' ।। ३७ । इति वचनमसौ निशम्य राज्ञी, सपदि ददौ नटपुङ्गवाय चाऽऽज्ञाम् । अथ नटपुरुषाः समाससञ्जु र्निजनिजकौशलमाशु बुद्धिमन्तः ।। ३८ ।। निजमुखकमलं विधुप्रभं ते, चन्द्रराजचरित्रम् सपदि विधाय विभूषणाञ्चिताङ्गाः १ । ढिगढिगदिति शब्दमारभन्त े, स्फुरदुरुताडितैढक्कया तदानीम् ।। ३९ ।। अतिशयमृदुलैः स्वरैः सुगीतिं, मृदुमृदुमुरजैर्विपञ्चिकाभिः, लयमधुरां प्रजगुर्नटाश्च केचित् । कलमिह संसदि लोककर्णहारि ।। ४० ।। सरिगमपधनीति सप्तभिस्ते, नटतिलकाः प्रजगुः स्वरैः सुगानम् । विततमिह ययुश्च षट् सुरागा स्त्रिदशमिता खलु रागिणी च गाने ।। ४१ ।। १. ' - ञ्चितः सन्' इति पाठा० ।। २. 'शब्दमाततान' इति पाठा० । ३. ' -ताडन-' इति पाठा० ।। ४. ' – प्रजगौ नटश्च कश्चित्' इति पाठा० ।। ५. ' - गायति स्म रागात् ।।' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy