SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ सर्गः ५ अनुनयमधिगृह्य वीरमत्या · स्तदरिबलप्रशमाय सद्य एव ।। २१ ।। सुमतिसचिवपालितो बलौघो, रिपुबलमाशु विनाश्य हेमभूपम् । दृढपरिबद्धमथाऽचरत् प्रधानः ।। २२ । वशगमधिचकार यत्नतोऽमुं, जयमथ सचिवो रणेऽधिगम्य, बहुतरवाद्यमवादयत् तदानीम् । रभसयुधं प्रशसंस सोऽथ धीरः ।। २३ । अतिमृदुवचनैर्वरूथिनीनां, सुमतिरतिमुदाऽऽशु हेमभूपं, सविधमरिजनं स वीरमत्या, कतिपयसैन्यसहाय आनिनाय । दृढपरिबन्धनबद्धमाप्तलज्जम् ।। २४ ।। अवददथ विलोक्य तं तदा सा, 'किमु परिजेतुमगा मदीयदेशम् ? | १७५ कतिपयबलसाधनो, न लज्जा ऽभवदिह बालविचेष्टितस्य ते किम् ? ।। २५ ।। सह कथमभवो मया नियोद्धुं, मम पदसेवकतुल्य एव नित्यम् । १. '० मतिरभसान्' इति पाठा० ||
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy