SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १७४ चन्द्रराजचरित्रम् शरशतहतिविक्षताश्च केचित्, प्रबलभटाः समराङ्गणे विपन्नाः । उपरिकृतकलापका नटन्तः, शिखिन इवाऽत्र विरेजुरप्रमत्ताः ।। १६ ।। 'अभवदिह नवावतारमस्मा कमिति हृदि प्रविचारयन्ति सैन्याः । अतिनिशितमहासिधेनुकेयं, वरयति नीचकुटुम्बिनीव वीरान् ॥ १७ ॥ रणशिरसि हताश्च केऽपि वीरा, भुवि पतिताः प्रतिभान्ति रक्तवक्त्राः । अनुभवमिव कुर्वते तदानी मतिरसवीररसस्य मत्तचित्ताः ।। १८ ।। वहति रुधिर निम्नगा समन्ता दभरत तासु च योगिनीसमूहः । निजनिजमथ पात्रमाप्तहर्षः, पिशितमहो परिभक्षयत्यजत्रम् ।। १९ ।। अगमदिह गणः पिशाचकानां', परिबुभुजे पललं हसन् भटानाम् । बहुरपि पिशिताशनः पतत्री, गगनतलं परिवृत्य तिष्ठति स्म ।। २० ।। अगमदथ मृगेन्द्रपृष्ठसंस्था, समरभुवि प्रथितप्रभावदेवी । १. 'वीराः' इति पाठा० ।। २. 'खेचरीणां' इति, 'पक्षिणीनां' इति च पाठा० ।। ३. 'वीरमत्याराधिता देवी' इति टि० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy