SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १४८ चन्द्रराजचरित्रम् संदीपय, क्रोधपरीतचित्तः, . कस्याऽपि नाऽहं प्रियकारकोऽस्मि ॥ २२७ ॥ मन्त्री चतुर्थः समयं निरीक्ष्य, जगाद सत्यं "शृणु भूमिनाथ ! । वक्तव्यमेतन्नहि वाक्यमस्ति, तथाऽपि तेऽने कथयामि नाथ ! ॥ २२८ ॥ श्रीसिंहलेशस्य पुरः समेत्य, सर्वे वयं साञ्जलयस्तमाशु । उद्वाहसम्बन्धकृतेऽत्यजत्रं, सम्प्रार्थयामः परमाग्रहेण ॥ २२९ ।। अनेकसम्प्रार्थनतोऽनुमेने, तदा वयं तं न्यगदाम शीघ्रम् । कुमारमादर्शय माररूपं, लप्स्यामहे नेत्रफलं विलोक्य ।। २३० ।। उवाच राजा तनयो मदीयो, विद्यालयेऽभ्यस्यति साम्प्रतं यत् । विद्यामतो द्रक्ष्यथ नैव यूयं, ___ रूपं तदीयं ननु दर्शनीयम् ।। २३१ ॥ निर्बन्धमत्यन्तमकार्म राजन् !, यदा तदाऽस्मान् परिबोध्य मन्त्री । दीनारकोटीरददच्चतुर्यो __ऽस्मभ्यं प्रतार्यच्छलनापरः सः ।। २३२ ।। १. "हि ।' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy