________________
१२४
वैदेशिकं कौतुकमीक्षमाणा,
श्वश्रूपराधीनतया च राज्ञी ।
rssोकयन्ती क्वचनाऽपि तस्थौ ।। १०१ ॥
क्षणं न तं पक्षिणमीक्षणाभ्यां,
तौ दम्पती इत्थमहः कथञ्चिद्,
निधाय भक्तिं गुरुदेवतासु',
व्यतीयतुर्दुःखनिवारणाय ।
प्रचेरतुरर्निर्मलसद्व्रतानि ।। १०२ ।।
इतो यदा चन्द्रनृपो विवाह्य,
श्रीप्रेमलां तां परवान् विमुच्य ।
समाजगामाऽथ तदैव साऽपि,
चन्द्रराजचरित्रम्
निवार्यमाणा सचिवैर्गृहेऽस्थात् ।। १०३ ।।
प्रतीक्षमाणाऽऽगमनं प्रियस्य,
चिरान्निवृत्तं न विलोकमाना ।
दीनाननाऽचिन्तय' दैत्स दूरं",
नूनं पतिर्मे छलनां विधाय ।। १०४ ।।
कलाकलापैर्विमलानगर्या
मन्ये निजावासमसौ जगाम,
मागत्य योऽसावुदियाय चन्द्रः ।
कस्यापि नाऽग्रेऽकथयत् स्ववृत्तम्' ।। १०५ ।।
१. '–तायां' इति पाठाः ।। २. ' - सद्व्रतं हि' इति पाठा० ।। ३. ‘-परिमुच्य तस्मात्' इति पाठा० ।। ४. यदा न तत्सन्निधिमाप भूप:' इति पाठा० ।। ५. ' तदा तयाऽचिन्ति ययौ सुदूरं ' इति पाठा० ।।