SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १२४ वैदेशिकं कौतुकमीक्षमाणा, श्वश्रूपराधीनतया च राज्ञी । rssोकयन्ती क्वचनाऽपि तस्थौ ।। १०१ ॥ क्षणं न तं पक्षिणमीक्षणाभ्यां, तौ दम्पती इत्थमहः कथञ्चिद्, निधाय भक्तिं गुरुदेवतासु', व्यतीयतुर्दुःखनिवारणाय । प्रचेरतुरर्निर्मलसद्व्रतानि ।। १०२ ।। इतो यदा चन्द्रनृपो विवाह्य, श्रीप्रेमलां तां परवान् विमुच्य । समाजगामाऽथ तदैव साऽपि, चन्द्रराजचरित्रम् निवार्यमाणा सचिवैर्गृहेऽस्थात् ।। १०३ ।। प्रतीक्षमाणाऽऽगमनं प्रियस्य, चिरान्निवृत्तं न विलोकमाना । दीनाननाऽचिन्तय' दैत्स दूरं", नूनं पतिर्मे छलनां विधाय ।। १०४ ।। कलाकलापैर्विमलानगर्या मन्ये निजावासमसौ जगाम, मागत्य योऽसावुदियाय चन्द्रः । कस्यापि नाऽग्रेऽकथयत् स्ववृत्तम्' ।। १०५ ।। १. '–तायां' इति पाठाः ।। २. ' - सद्व्रतं हि' इति पाठा० ।। ३. ‘-परिमुच्य तस्मात्' इति पाठा० ।। ४. यदा न तत्सन्निधिमाप भूप:' इति पाठा० ।। ५. ' तदा तयाऽचिन्ति ययौ सुदूरं ' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy