SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ सर्गः ३ सा प्रेमलैवं परिचिन्तयन्ती, - यदाऽस्ति तस्मिन् समये कुमारः । अमात्यवर्यानुमतः स' तत्र, समाययौ श्रीकनकध्वजाख्यः ।। १०६ ।। समाव्रजन्तं प्रविलोक्य दूरात्', प्रत्युज्जगाम स्वपतिं भ्रमाद् द्राक् । किन्त्वाननालोकनजान्यताधीः, सती पतिं नैव बुबोध तं सा ।। १०७ ।। उवाच 'कस्त्वं ? गृहविभ्रमस्ते, जातोऽस्ति, येनाऽत्र समागतोऽसि ' । इत्थं ब्रुवाणां निजगाद कुष्ठी, 'शक्नोति नाऽऽगन्तुमिहाऽन्यलोकः ।। १०८ ।। समीरणोऽप्यत्र सशङ्क एव, वाति प्रिये ! मां क्षणतः कथं त्वम् । जानासि नाऽद्यैव, कथं त्वयेयं, १२५ प्रीतिर्मदीया ननु रक्षितव्या ? ।। १०९ ।। लावण्यवत्याकृतिरस्ति, नो ते, बुद्धिर्यतो मां न हि वेत्सि मुग्धे ! । का नाम बाला परिणीय रात्रौ, समागतं वेत्ति पतिं न धीरा' ।। ११० ॥ १. ' - तो हि' इति पाठा० ।। २. 'सा तं' इति पाठा० ।। ३. ' - पतिं विचिन्त्य ' इति पाठा० ।। ४. 'तदाननं सा निपुणं निरीक्ष्य, पतिं न मेने निजमिद्धबुद्धया ।।' इति पाठा० ।। ५. 'प्रज-' इति पाठा० ।। ६. 'बाले !' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy