SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ सर्गः - औदार्यसुस्नेहभृताऽहमेत चन्द्रोऽयमित्थं न वदस्व कस्या दपूर्वमागस्तव पालयामि ।। ९६ ।। ऽप्यग्रे तथा ते भविताऽशु भद्रम् । प्रीतिर्भवेच्चेत् परिभूषयस्व, लोकाक्षिमार्गात् परिपालयस्व" ।। ९७ ।। इतीरयित्वा निजमन्दिरं सा, १२३ जगाम, राज्ञी पतिमादरेण प्रीतिं न हन्यात् प्रियरूपभेदः ।। ९८ ।। पद्मेऽलिनीवाऽसदृशीयमारात् । मपेक्षते बाह्यमसौ न हेतुम्" ।। ९९ ।। नीत्वा गृहेऽभूषयदिष्टभूषां कुमुद्वतीन्दौ नलिनी दिनेशे, तस्मिन् खगे रागमगादपूर्व - श्रीवीरमत्या वचनं कदाऽपि, नो लोपयत्याहितभीतिरेषा । 'तमाम्रवृक्षोपरि संनिवेश्य ' कामं समं क्रीडति तेन राज्ञी' ।। १०० ।। १. 'अद्य प्रभृत्येनमये ! यदि त्वं, संस्थापयिष्यस्यबले ! गवाक्षे । फलं तदीयं परिभोक्ष्यसे त्वं, क्षमेऽपराधं प्रथमं तवाऽद्य ।।' इति पाठा० ।। २. 'नाऽन्यान् कदाचित् परिदर्शय त्वम् ।।' इति पाठा० ।। ३. 'नीत्वा निजावासगृहे विभूषां, बबन्ध तस्मिन् प्रियताम्रचूडे ।। ' इति पाठा० ।। ४. 'यथा द्विरेफः कमले सदैव, प्रीतिं विधत्ते हि तथैव देवी । तस्मिन् खगे साऽनुबबन्ध राग - ' इति पाठा० ।। ५. इतोऽग्रे - 'आशाप्रधानं जगदेतदस्ति, यया जलं चातक एति वर्षात् । तयाऽनलाऽण्डं परिपाति नूनं तस्मात् प्रधाना खलु सैव लोके ।।' इति निष्कासितः श्लोको दृश्यते, तत्र 'अनला पक्षिणीविशेष:' इति टि० ।। ६. 'तदाम्र-' इति पाठा० 11 ७. ' - विश्य' इति पाठा० ।। ८. 'कामं तया सार्धमसावरंस्त ।।' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy