SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १२० रामं हरिं पाण्डवकूणिकादीन्', यत्कर्तृ कर्मैव विचित्ररूपान् ।। ८१ ।। करोति यत् कर्म न कोऽपि तस्य, निवारणे शक्ततरोऽस्ति लोकः । इत्थं मदीयां हृदये निधाय, शिक्षामथैनं परिपालयस्व' ।। ८२ ।। निगद्य साधुः प्रययौ यथेष्टं, गुणावली तद्वचनात् तदैव । तनूचकाराऽऽधिमथ स्वभर्तुः, चन्द्रराजचरित्रम् वाक्कायहद्भिः कुरुते स्म सेवाम् ।। ८३ ।। यदा प्रभाते किल तारतार स्वरैर्जगौ ताम्रशिखस्तदाऽसौ । तल्पात् समुत्थाय भृशं रुरोद, गुणावली तद्वचनं निशम्य ।। ८४ ।। 'क्षणे क्षणे त्वं न वदस्व ताम्र चूड ! प्रभाते न हि तेन तेऽस्ति । दुःखं, पुनर्मे तु तदेव वाक्यं, मर्माविदत्यर्थमिदं न वेत्सि ? ।। ८५ ।। न कातरत्वं समवाप्य नाथ !, कदापि दीनं वचनं न्यगादीः । १. सूर्यं विधुं शङ्करमिन्द्रविष्णू' इति पाठा० ।। २. 'करोति' इति पाठा० ।। ३. 'सेवापराऽभूत् सकलं विहाय ।।' इति पाठा० ।। ४. 'वज्रायते नाथ महस्रशोऽपि । ।' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy