SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ सर्गः - ३ १०९ नृपासने त्वामभिषिच्य चात्मनो, विषद्रुमोऽरोपि विनिश्चितं मया ॥ २६ ॥ स्मराऽधुना यस्य बलेन तद्वच स्त्वया समुक्तं, न परित्यजाम्यहम् । नराधम ! त्वामि'ति तस्य वक्षसि, समारुहद्धन्तुमथोद्यतायुधा' ।। २७ ।। (उपजातिवृत्तम् ११+११) इत्थं स्वभर्तुर्विषमां दशां सा, विलोक्य भीता न्यगदद् विनम्रा । 'रोषं स्वकं संहर मातरस्मिन्, भवेत् कुपुत्रो न पुनः कुमाता' ।। २८ ।। नाऽनेन किञ्चित् कृतमप्रियं ते, विधीयते प्रत्युत भक्तिरेव । निरागसे दण्डधराऽपि माता, व्रजेधुंवं दण्डधरात् प्रकर्षम् ।। २९ ।। आजन्म सौभाग्यमखण्डितं मे, . यदीच्छसि त्वं जननि ! प्रकामम् । तदा विमुञ्चैनमहो तवाऽहं, पदोः पतित्वाऽनुनयामि भूरि ॥ ३० ॥ मातर्न ते क्रोधहुताशनस्य, ज्वालां विसोढुं कुशलो जनोऽयम् । १. 'समारुहत् खड्गकराऽरुणानना' इति पाठा० ।। २. 'मातर्न रोषं कुरु बालपुत्रे, महाजनस्त्वां प्रहसिष्यतीति' इति पाठा० ।। ३. 'न दोषलेशोऽपि किलाऽस्य मातनिरागसं हंसि कुतो मदीयम् । पति, यशस्ते क्षयमेष्यतीति, वृथा न कोपं कुरुते विधिज्ञा ।।' इति पाठा० ।। ४. 'पादे पतित्वा विनयं करोमि' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy