SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १०८ चन्द्रराजचरित्रम् त्वयेतरा भर्तृमती जनन्यथो . न जातु कार्या कुतुकेक्षणोत्सुका' ।। २१ ।। तदीयवाक्यं यदपि स्व्यकारि नो, विधाय मायां प्रबलां, तथापि किम् । मृषा भवेल्लोचनगोचरीकृतं ?, निषेधतोऽध्यक्षमसन्न जायते' ।। २२ ।। विधीयतां सम्प्रति किं वदस्व तद्, रहस्यभाण्डं स्फुटितं यतः स्वयम्" । निशम्य तद्वाक्यमुवाच सा ततः, न मुञ्च धैर्य न शुचं वृथा कुरु' ॥ २३ ॥ इतीरयित्वा 'प्रतिघारुणानना, प्रगृह्य तीक्ष्णं करवालमाचलत् । उपेत्य चन्द्रं न्यगदत् 'त्वया किमु, वधूः समुक्ता वद तत्पुरो मम ।। २४ ।। मदीयरन्ध्र किमु मूढ ! लोकसे ?, समीक्ष्य तत् स्यात् किमु रे नराधम ! । मुखेन तुच्छेन कुतस्त्वमीदृशं, ___ मदन्तराविद् वचनं प्रजल्पसि ॥ २५ ॥ बिभेति देवोऽपि समस्त एव मद्, बलं तवाऽऽस्ते वद कीदृशं महत् । १. 'विधेलिमा काऽपि न दर्शनोत्सुका' इति पाठा० ।। २. 'प्रमाणमन्यत् तदपेक्षते न हि' इति पाठा० ।। ३. 'रहस्यमेतद् विवृतं समस्तकम्' इति पाठा० ।। ४. 'कुरुस्व धैर्य' इति पाठा० ।। ५. 'तरुणा-' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy