SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १०६ चन्द्रराजचरित्रम् निःस्नेहमेवं हसता त्वयाऽहं, बेभिद्यमानाऽन्तरिदं यथेष्टम् । जानामि यत् ते श्रवणेऽद्य कोऽपि, प्राजञ्जबित्थं कथमन्यथोक्तिः ।। १२ ।। बहिः प्रतोल्या अपि नाऽगमं किं, वृथैव मां दूषयसि प्रियाद्य ? । विषाक्तवाक्यं सुधया प्लवित्वा, जने विमुग्धे मयि किं प्रयुक्षे' ॥ १३ ॥ (वंशस्थवृत्तम्) करेऽन्वथाऽऽबद्धविवाहकङ्कणं, निभाल्य कान्तं भयविस्मयाकुला । विचिन्तयामास समस्तमेव सा, चरित्रमेतद् विमलापुरोद्भवम् ।। १४ ।। तथाऽपि न स्वीकृतमेतया बहुं, विधाय मायां परिभोज्य वल्लभम् । उपागमद् वीरमती गुणावली, जगाद सर्वं च पतीरितं वचः ॥ १५ ॥ "मयि प्रकोपं कुरुते तवाऽऽत्मजो, __ विबुध्य सर्वं विमलापुरोद्भवम् । उदन्तमेतस्य पुरोऽखिलं तव, __ तृणायते कौशलमेतदम्बिके ! ।। १६ ।। १. 'जानामि कर्णे तव कोऽपि किञ्चित्, संजप्तवास्तेन वदस्यदस्त्वम् ।।' इति पाठा० ।। २. 'कराम्बुजे' इति पाठा० ।। ३. 'पतिं समालोक्य विषण्णमानसा' इति पाठा० ।। ४. 'स्वपतीरितं' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy