SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ सर्गः ३ एवं प्रियाया वचनं निशम्य, प्रोवाच चन्द्रोऽपि 'वृथा किमर्थम् । मह्यं प्रिये ! क्रुध्यसि निष्फलं त्वं, गायस्व संवादय मे न रोधः ।। ७ ।। स्वप्ने कथं तेऽभवदिन्दुवक्त्रे !, विश्वास एवं किल नर्मणोक्ते । अथाऽपि चेत् ते हृदयेऽस्त्यनास्था, जानीहि सर्वं मम सम्यगुक्तम् ।। ८ ।। श्वश्रूसमेता कुरु सौख्यमग्र्यं, योगो मनोज्ञो युवयोरयं हि । त्वं जातुचिन्माऽप्यनुगृह्य कान्तं, संदर्शयेस्तत्कुतुकं पुरस्तात् ।। ९ ।। समीक्षितं यन्निशि वीरमत्या, सह त्वया तत्सकलं मयाऽपि । संलक्षितं कर्म न तेऽस्तु मन्यु १०५ मन्मन्तुमेतं ललने ! क्षमस्व' ।। १० ।। श्रुत्वा वचस्तस्य गुणावलीत्थं, प्रोवाच 'सर्वोऽयमसत्प्रलापः ४ । 'तस्मान्मयि प्रेम विनश्वरं ते, जानामि नाऽन्याऽत्र समस्ति वार्ता ।। ११ ।। . 'अभ्यर्णसंस्थाऽपि न वेत्सि कस्मात् त्वं मत्स्वभावं प्रवदाम्यथाऽपि ।।' इति पाठा० ।। २. ‘संदर्शयेर्मद्दयिते ! प्रमोदम्' इति पाठा० ।। ३. 'क्रोडस्थितं पश्यसि यद्वदेव, तद्वत् प्रिये ! ते सकलं मयाऽपि ।' इति पाठा० ।। ४. 'प्रोवाच मिथ्या वदसे कथं त्वम् ।' इति पाठा० ।। ५. 'अस्मा-' इति पाठा० ।। ६. ‘-नाऽन्या तव भावनाऽस्ति' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy