SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ १०४ हानिः प्रभुर्वेत्ति समस्तमेव, जिनाधिपोऽसौ भुवनावलोकी ॥ ४ ॥ मृषा गिरन्तः पुरुषाः समस्तं, यदीक्षणं पीतिमदोषदुष्टं जगद् विजानन्ति मृषामयं हि । पीतं स गृह्णाति पदार्थसार्थम् ।। ५ ।। कौटिल्यदक्षाः पुरुषा भवन्ति, चन्द्रराजचरित्रम् नार्यो न कुत्रापि कलङ्कभीत्या । तथाऽप्यनास्था यदि ते मयि स्यात्, कुर्यां समाधिं कमहं तदाऽत्र' ?' ।। ६ ।। १. ' भुवनस्य साक्षी ( भुवने हि साक्षी ) ' इति पाठा० ।। इतोऽग्रे - ' धावन्ति वाहा न च सादिनो हि, तत्र स्थिता एष च यः प्रवादः । आसीत् स दैवाद् भवतैव नाम, सत्यापितः सम्प्रति जीवितेश ! ।। उक्ताऽपि वार्ता मम या त्वया सा, सर्वा हि हास्यास्पदमेव जाता । शिक्षा कुतस्तेऽजनि वल्लभैवं, वणिक्कलेयं कपटान्विता हि ।।' इति निष्कासितौ द्वौ श्लोकौ दृश्येते ।। २. 'स्वकीयदोषं न विदन्ति किन्तु, परस्य पश्यन्ति सुदूरतस्तम् ।।' इति पाठा० ।। इतोऽग्रे - ' मुग्धाऽस्मि सर्वं कथितं तवाऽग्रे, प्रत्येषि सत्यं न हि तत्प्रकामम् । हास्यात् परं खिद्यसि चेत् तदाऽहं, मुञ्चामि हृत्खेदकरीं प्रवृत्तिम् ।। ३. 'तेऽनन्वितं च द्रढयन्ति वस्तु, वाचां प्रपञ्चेन समस्तमेव' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy