SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ 'अभवन्ननु जातमात्रतो, भवतश्चाऽभिरतं मनो वृषे । नियतं कृतपुण्यकर्मणां, प्रभवत्येव शुभायती रतिः ॥५॥ सुकृतात् सुखिनः सदाऽङ्गिनः, कलुषाद् दुःखपराश्च जन्मिनः । इति वीक्ष्य भवान् भवच्छिदे, विरतिं यौवनतो गृहीतवान् ॥६॥ चरणाम्बुजसेवनाच्चिरं, समसिद्धान्तविमर्शपारिणः । विजयान्वितनेमिसद्गुरोः, समलब्ध श्रुतमिष्टसाधकम् ॥७॥ विहरन् विविधं पुरादिकं, वरकल्याणपरायणो भवान् । जिनधर्ममुपादिशज्जनान्, परमानन्दपदैककारणम् ॥८॥ सुर-गुर्जरवाचि बोधदाः, व्यतनोत् काव्यततीः शुभाः कृतीः । बुधशिष्यगणैः सुसेवितो, जयतात्सूरिवरः क्षमातले ॥९॥ रचितेति गुणस्तुतिर्मया, शुभभक्त्युल्लसितात्मवृत्तिना । गुरुदेवपदाम्बुजालिना, बुधतातान्तिमहेमसाधुना ॥१०॥ (रचना - सं. २०१९) 30 विविध हैम रचना समुच्चय
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy