SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ १३. आचार्यवर्यश्रीविजयामृतसूरीश्वराणां स्तवनाष्टकम् ॥ (वैतालीयं-वृत्तम्) महनीयगुणालिमन्दिरं, कविरलं प्रगुरुं गुरूदयम् । विजयामृतसूरिशेखरं, सततं शास्त्रविशारदं स्तुवे ॥१॥ भवतो भवभाववेदिनो, विदिताचारविचारचारिणः । लसदद्भुतवाग्विलासिनः, पुरतः किं किल कथ्यते मया ॥२॥ भवतः क्व गुणाकरो महान्, क्व च मे स्वल्पतरा हि शेमुषी । व्यवसाययतीह भास्वरा, गुरुभक्तिः स्तवने तथाऽपि माम् ॥३॥ समुपार्जितपूर्वपुण्यतः, पविते जैनकुले सुधार्मिके । नगरे +बहुतादनामके, भवतोऽभूज्जननं वृषावहम् ॥४॥ + बोटाद । आचार्यवर्य्यश्रीविजयामृतसूरीश्वराणां स्तवनाष्टकम् 29
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy